Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 584
________________ १२० ८३ ५४२ संगीतरत्नाकरः पुटसंख्या पुटसंख्या वामदक्षतिरश्चीनं ११५ व्यावत्या हंसपक्षाख्यः १०८ वामदक्षिणकावर्ती वामदक्षिणभागेन ११३ वामदक्षिणयोः पश्चात् १२१ शिर:क्षेत्रे च कट्यां च वामदक्षिणयोर्यत्र ११७ शिर:क्षेत्रोपरिष्टात्तु ११६ वालव्यजनवालाख्यं १११ शोभाकरी तदा यत्र वालव्यजनचालाख्य. १२० विचित्रवर्तनायोगात् वितस्तिदिशाङ्गुलः २८३ संमुखीनरथाङ्गं तत् ११४ विपरीतप्रचारा सा ३१६ संयुतकरणेनैव विभावानुभाव. ४०० संयुतासंयुतरूपोप० विलोड्य तत्रैव बहिः ११६ संश्लिष्टालवदनौ ११९ विलोड्य पार्श्वयोर्मन्दं ११३ स एव हावो हेला स्यात् १५२ विलोड्य मण्डलभ्रान्त्या ११६ सभापतिः सभा सभ्या २५३ विशिष्टवर्तितायैश्च १२३ स मन्तव्यो रस: स्थायी ४७२ विशेषादाभिमुख्येन ४२१ समपादनिकुट्टा च ३१३,३१६ विशाटकवधाख्यं १११, ११७ समप्रकोष्ठवलनं १११, ११८ विश्रामाभिमुखौ चैव १२१ समुत्थितौ मण्डलतः विश्लिष्टवर्तितं पूर्व १११ समुन्नतो लताहस्तः वेगाद्विदिशि गत्वात्र ११८ सरलात्सारितोद्वेष्ट. १२१ वेगानिवृत्तावन्योन्यं १२. सर्वेषां समवेतानां वेदान्तेषु यमाहुरेक. १८६ सव्यापसव्यचलनं ३१३ वैष्णवं स्थानकं यत्र सव्यापसव्ययोस्तिर्यक् ११५ वैष्णव्येका तलमुखी ११० सव्यापसव्ययोश्चैव ११८ व्यावर्तितक्रिया यत्र १०६ सव्यापसव्यव्यात्यासा १०६ व्यावर्तितेन हस्तश्चेत् १०९ स संप्रदाय: काथितः व्यावर्तिते बहिश्वान्तः १०६ सहक्षं चालकास्त्वन्ये ११२ व्यावर्तितोऽन्तर्गानं चेत ११० सा च किंचिन्नतशिरः ११६ व्यावृत्य वक्षस: फालं १०७ सा तिरश्चीनकुहाख्या Scanned by Gitarth Ganga Research Institute १२०

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642