SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ APPENDIX II उदाहृतवाक्यानामनुकमः पुटसंख्या १२१ १२३ १८६ ११० ११२ अंसान्तरक्षेत्रगती अङ्गाधभिनयस्येह अतोऽनन्तत्वमेतेषां अतो र इति शेयः अतो विमुक्ता युक्ताश्च अत्यन्तवल्लभाश्चैव अथ तो केशपर्यन्तं अथ पादनिकुद्याख्य. अथवा तुम्बिखण्डाज. अथवाविद्धकेन स्यात् अथवा सरलत्वेन अनन्तमालपाह्य. अनुक्त उच्यते यस्मात् अनुप्रलोच्य डोलावत् अनुलोमविलोमा च अनेन रहितं नृत्तं अन्तरामण्डलम्रान्ति. अन्तर्निवेश्य त्वरया अन्तर्बहियक्रचर: पुटसंख्या अन्तर्बहिश्वकभावं ११८ अन्तर्बहिश्चेदलितो ८२ अन्तर्यश्व मुमुक्षुभिः ११२ अन्तस्तिर्यक्चकभावात् २५३ अन्यस्तत: कुहितश्चेत् १२४ अन्यस्तु भजते यत्र १२४ अन्याश्च कथिता: सप्त ११५ अन्ये त्वाचक्षतेऽन्योन्य. ३१३ अन्येऽपि बहवः पूर्व ११३ अन्योन्यव्यतिहारेण ११८ अन्योन्यसंमुखौ सन्तो १२१ अन्योन्याभिमुखे स्यातां १२४ अन्योन्याभिमुखौ चैव ८२ अन्यो हस्तः शिर: क्षेत्र १२२ अपरं तु पराचीनम् ३१३ अपराजपरावृत्ती १११ अपरोऽलातचक्रस्य ११८ अपविद्धं ततः पश्चात् ११६ अभिमण्डलसंपूर्णौ ११९ अभ्यन्तरापवेधेन ६२ ११४ १२१ ११३ १२३ ११९ १११ ११५ १२२ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy