Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 574
________________ ५३२ संगीतरत्नाकरः २०. 4 २२८ ० ८ पुटसंख्या पुटसंख्या स्वसंमुखतलचोर्ध्व. १८२ स्वेदश्चाकाशनिष्ठात्तु स्वसंमुखौ च विततो ५५ स्वेदवेपथुरोमाश्च० ४२५ स्वसमुत्था परे ज्ञस्य. ४४७ स्वेदोऽधोमुखता मूर्ध. ४५४ स्वस्तिकं वर्धमानाख्यं स्वस्तिकं व्यंसितं तु द्वि. २७१ स्वस्तिकप्रक्रियैषा स्यात् हंसपक्षौ परे प्राहुः स्वस्तिकाकृतिता नीती ६६ सपक्षौ स्वस्तिकत्वं स्वस्तिकाविकृता सैव २४४ हंसास्यो हंसपक्षश्च तकाद्य रचित स्यात् २६८, २६९ हनुचालेन सर्वाङ्ग. स्वस्तिकान्यर्धदिक्पृष्ठ १९२ हनुदेशगतस्तु स्याद् स्वस्तिकापसृतौ पादौ २३६, २३९ हन्तृप्रकृतयो रक्ष. स्वस्तिकीकृत्य नाभिस्थ: _____ २०५ हरिणप्लुतमारुपातं स्वस्तिको लमयो होः १०१ हरिणप्लुतया चार्या स्वस्तिको हंसकस्थाने चिन्तादिभिः प्रोक्तः खस्तिको विप्रकीर्णाख्यौ २६ हर्षमर्षाञ्जनाद्धमात् खस्तिको खस्तिको पादौ १९९ हर्षशोकभयोपायान् खस्थ मदालसं कान्तं ३१९ हर्षाद्रागाद्भयाहु:खात् स्वस्थक्रियासु कर्तव्यो १६२ हर्षाद्रोदनहास्यादि खस्थावुच्छासनि:श्वास. , हर्षामर्षविषादाश्च खस्थौ चलौ प्रद्धव हर्षी धृतिः समीचीन: खहेतूत्थ: कृत्रिमश्च ४३५ हवने सज्जनानां च ३३८ खाङ्गुष्ठामु मिथो लमाः १७९ हसन्तमपरं दृष्ट्वा ४१६ स्वाधीनपरिवारश्च ३९४ हस्तं मुहुः क्रमात्कृत्वा स्वाभाविकं समं शीर्ष २५ हस्त: सूचीमुखः स स्यात् स्वाभाविक: प्रसन्नश्च १८१ हस्तप्रायां तिरश्चीनां स्वाभाविकी स्यात्सहजा १५. हस्तपादकटिग्रीवं २१६ स्वाभाविकी स्यादन्वर्था १६. हस्तपादप्रचारस्तु स्वाभाविकी नता मन्दा , हस्तप्रसारणं त्वत्र ७२ स्वेच्छाकृतकमर्यद्वा ३७५ हस्तलाघवतो मन्त्रैः Scanned by Gitarth Ganga Research Institute " ७६ < ३२६

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642