Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 561
________________ वक्षस्येवं द्वितीयाङ्गं वक्ष्ये विशेषलक्ष्माणि वक्षोदेशो ऽपवेन वणिजा सचिवादीनां वदतां स्वस्तिकाद्येषु वदत्युत्प्लुतिपूर्वाणि वदन्ति चिन्ता दौर्बल्य ० वधान्यदारयात्रादि वपु: स्वाभाविकं पादौ वर्तनाश्चतुरे रूयाः वर्तना सा भवेत्सूची वर्तितालपद्मौ चेत् वर्धमानश्चेति हस्ताः स्युः वर्धमानस्तदा हस्तः वर्धमानसारिताद्यैः वर्धमानासारितेषु वर्धमाने स्थितौ स्थाने वर्धमाने तु चरणैः वलनं व्यश्रगमनं वलनं स्थापनं रेखां वलितोऽन्तर्गते जानु• सित्वा वसनं शुभ्रं वस्त्राङ्गुलीयकस्पर्श: वस्त्राभरणदानं च वांशिकौ रसिकौ व्यक्त० वाक्पारुष्यं प्रहारव वाक्यार्थाभिनयस्तत्र वागङ्गसात्विकाहार्य • वागङ्गाभिनयानी या • श्लोकार्थानामनुक्रमणिका पुटसंख्या २१५ वाग्मी निर्मत्सरो नर्म • ४०५ वाग्मी सुरूपवेषोऽसौ २३३ ६२ ३१ २४० २३३ वातजे त्वत्र वस्त्रेण वाड्नेपथ्याङ्गचेष्टाभिः वाङ्मनः कायजा चेष्टा वाचा वाभिनयं तस्य वाचा विरचित काव्य ० ४२३ ३३० १०५ वादनं समहस्तस्य १५ वाद्य प्रबन्धनिर्माता ७९ २६ ५८ १३ २७४ २९९ ३२९ १५५ वाम: स्वाभाविकोऽन्यस्तु ३६५ वामतोऽन्तः पुराणि स्युः १२७ वामश्च सूची भ्रमरः वामपादस्त्वपक्रान्तः ३६४ ४५२ वामपार्थौ स च श्यश्रः वातपित्तकफा दुष्टाः वातपित्तकपानां स्युः ४५३ २०७ ४६१ ३४२ वाद्यप्रबन्धः कठिनैः वाद्यमाने प्रबन्धे च वाद्यमाने सुनिपुणं वाद्यानां नादसाम्यं च वाद्येनोपशमेनात्र वामः क्रमेण सूची स्यात् वामः समो भवेद्यत्र ४६३ वामश्वाषगतिर्यत्र ३७३ वामश्चेत्खटको वक्षः वामस्तालान्तरस्त्रयश्रः वामस्तु शकटास्योऽन्यः वामस्त्वलातको वाघ्री वामाङ्गेनार्धसूचि स्थात् ५१९ पुटसंख्या ३९४ ३९१ ४१५ ३४० ४१० ८ ४६२ ૪૨ ४५९ ३७५ ३७० ३७७ ३७५ ३८९ ३७४ ३७५ ३५८ ३३५ ९३ ३९५ ३५७ ३५६ २८५ ३५० २३० ३२५ ३५१ ३५४ २६५ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642