________________
श्रीसमवा
२० समवायाध्य.
यांगे
श्रीअभय० वृत्तिः
॥३८॥
तचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदनत्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता-अतिप्रमाणा शय्या-वसतिरासनानि च-पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स च अतिरिक्तायां शय्यायां घड्यशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येनापि वाच्यमिति ४, तथा 'रानिकपरीभाषी' आचार्यादिपूज्यपुरुषपराभवकारी, स चात्मानमन्यांश्चासमाधौ योजयत्येव ५, तथा स्थविरा-आचार्यादिगुरवः तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वोपहन्ती| त्येवंशीलः स एव चेति स्थविरोपघातिकः ६, तथा भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः ७, तथा सज्वलतीति सज्वलनः-प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति ९, तथा पृष्ठिमांसाशिकः-पराङ्मुखस्य परस्यावर्णवादकारी १०, 'अभिक्खणं अभिक्खणं ओहारयित्त'त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शङ्कितस्याप्यर्थस्य निःशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता-परगुणानामपहारकारी, यथा अदासादिकमपि परं भणति-दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यत्रादीनां वोत्पादयिता १२, 'पोराणाणं'ति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा 'सरजस्कपाणिपादो' यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे (ऽसति) सचित्तादिपृथिव्यां कल्पादिनाऽनन्त
॥३८॥
andrea
For Personal & Private Use Only
www.janelibrary.org