Book Title: Samvayangasutram
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीसमवा
यांगे श्रीअभय वृत्तिः
१४९ रा. शिप्रज्ञापनास्था
नानि.
॥१३६॥
वाच्यं, तचेदं-'आसीतं' गाहा'तीसा य' गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं, तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषाखपि नेयमिति, आवासपरिमाणं चासुरादीनामपि दशानां सौधर्मादीनां च कल्पेतराणां सूत्रैर्वक्ष्यतीति, तन्निवासपरिमाणसङ्ग्रहे 'चउसट्ठी' इत्यादि गाथाः पञ्च, एवं चैव सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पण्णत्ता ?, गोयमा ! सकरप्पभाए गं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सक्करप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि पञ्चालापका वाच्या इति, एतदेवाह-'दोचाए' इत्यादि 'वेयणाओं' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभिः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकवासा इति प्रक्रमः, तथा 'चट्टे यतंसा यत्ति मध्यमो वृत्तः शेषाख्यत्रा इति, अथासुराद्यावासविषयमभिलापं दर्शयति
केवइया णं भंते ! असुरकुमारावासा प० १, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेहा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहत्तरिजोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए चउसहि असुरकुमारावाससयसहस्सा प०, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उक्किणं
152554555555
॥१३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326