Book Title: Samvayangasutram
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 280
________________ श्रीसमवा यांगे श्रीअभय पूचिः वर्णनम्. ॥१३७॥ केवइया णं भंते ! वेमाणियावासा प०?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उ8 चंदिमसू १५० भरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसह वनादिस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेजाओ जोयणकोडाकोडीओ उद्दुदूरं वीइवइत्ता एत्थ णं विमाणियाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगसुक्कसहस्सारआणयपाणयआरणअचुएसु गेवेजगमणुत्तरेसु य चउरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवंतीतिमक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्टा मट्ठा णिप्पंका णिकंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिजा अभिरूवा पडिरूवा । सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तार एयाइ सयसहस्साइं पण्णासं चत्तालीसं छ एयाई सहस्साई आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहिं भाणियब्वं ( सूत्रं १५०) 'केवईत्यादि सुगम, नवरं तानि भवनानि बहिवृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरस्राणि तदवकाशदेशस्य चतुरस्रत्वात, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका-पद्ममध्यभागः, सा चोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा 'उत्कीर्णान्तरविपुलगम्भीरखातपरिखेति उत्कीर्ण-भुवमुत्कीर्य पालीरूपं कृतमन्तरं-अन्तरालं ययोस्ते. पाव-R॥१३७॥ उत्कीर्णान्तरे ते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरि च समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राका CAR Jain Education toonal For Personal & Private Use Only wwjainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326