________________
AUDIOROSCOREOGRAM
इत्यर्थः ११ ‘सम्मदिढि'त्ति सम्यग्दृष्टिः-सम्यग्दर्शनशुद्धिः १२, 'समाही यत्ति समाधिश्च-चेतःखास्थ्यं १३, 'आयारे विणओवए'त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थः १४, विनयोपगतो भवेत् न मानं कुर्या|दित्यर्थः १५॥२॥ 'धिइमई यत्ति धृतिप्रधाना मतिधृतिमतिः-अदैन्यं १६ ‘संवेगोत्ति संवेगः-संसाराद्भयं मोक्षाभिलाषो वा १७ 'पणिहित्ति प्रणिधिः-मायाशल्यंन कार्यमित्यर्थः १८ 'सुविहि'त्ति सुविहि' सदनुष्ठानं १९ संवरश्च-आश्रवनिरोधः २० 'अत्तदोसोवसंहारे'त्ति खकीयदोषस्य निरोधः २१ 'सब्वकामविरत्तयत्ति समस्तविषयवैमुख्यं २२॥३॥ 'पञ्चक्खाणे'त्ति प्रत्याख्यानं मूलगुणविषयं २३ उत्तरगुणविषयं च २४ 'विउस्सग्गे'त्ति व्युत्सर्गो द्रव्यभावभेदभिन्नः २५ 'अप्पमाए'त्ति प्रमादवर्जनं २६ 'लवालवे'त्ति कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं कार्य २७ 'झाणसंवरजोगे'त्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९॥४॥ 'संगाणं च परिण्णाय' त्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिक्षा कार्या ३० 'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंते'त्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२॥ ५॥ इन्द्रसूत्रे यावत्करणात् “वेणुदेवे वेणुदाली हरिकंते हरि|स्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिट्टे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे" इति दृश्यं, पुनः यावत्करणात् “माहिंदे बंभे लंतए सुक्के सहस्सारे"त्ति द्रष्टव्यं, इह च षोडशानां व्यन्तरेन्द्राणां षोडशा
JainEducationer
For Personal & Private Use Only
arunagainelibrary.org