Book Title: Saman Dhamma Rasayanam
Author(s): Dharmdhurandharsuri, Bhuvanchandravijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 39
________________ "समण धम्म रसायणं" वित्ति कलियं ४) रसचाओ - विगइ परिश्चाओ । कायस्स - किलेसो - सरीरकट्ठसहणं संलीणया - अंगुवंगसंकोयणरूवा । य - पुणो । बहिढें - बहिट्ठअिं, अणसणाइच्छविहं बझं - तवमिइं .।। ५) पायच्छित्तं - खलणाइसुद्धी । विणओ -. णम्मया । गुणीणं - गुणजुत्ताणं । पयमिणंउभयओ संजुज्जइ । वेयावच्चं सेवाइयं । सिटुं - विसिटुं ।। ६) सज्झाओ - वायणाइपंचविहज्झयणपयारे ।। झाणं - मणं थिरं काउणं चिंतणं । उस्सग्गो - सरीराइममत्तबंधवज्जणं । एयं छविहं । अन्भिंतरं - आंतरं । तवं - इ8 - अभिहूँ । ७) गोयमविण्हुधण्णमुहे हिं-सिरिगोयमगणहरसामि - विण्हुकुमार - धण्णणगारपमुहे हिं । तवं - णिज्जराइविसिठ्ठसाहणं । वरिष्टुं पवरं । तत्तं - चरियं ।। ८) धम्मधुरंधर तव मंगलओ - धम्मपवर तवरुप मंगलाओ ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122