Book Title: Saman Dhamma Rasayanam
Author(s): Dharmdhurandharsuri, Bhuvanchandravijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
५६
"समण धम्म रसायणं" वित्ति कलियं मुणी - साहू । जयइ - णिज्जिणइ । गुणउक्केरं - गुणउक्करिसं । पावइ - लहइ । ३) कुगइ हियय हर मणहरहारो - दुग्गइरमणीहियये सुंदर
मुत्तावलीसमो । मारो - कामो चेव गुणाइमारणेण मारो - मच्चू । जेणं मुणिमा - जेण साहुणा । णिहओ - हणिओ । तं - साहुं । सढसंसारो - वंचणसीलो संसारो धणकंचणकुटुंबाइरूवो । किं कुणइ-किं विणासेइ । न किंपित्ति । जस्स - जस्स मुणिणो । केणवि - केणावि जणेण । ण वेरं - ण विरोहो । जम्हा सो न किंपि पत्थेइत्ति । ४) बाविसइणेमिजिणणाहो - बावीसइमो णेमिणामो तित्थयरो। सज्जणजणगीयसीलगुण गाहो - उत्तमजणकित्तियबंभचेरजसो । आसित्ति अज्झाहारेण णेयं । भद्दो - थूलिभद्दो पसिद्धो । मुणी - जई । वि - अवि । सीलसण्णाहो - बंभवयकवयजुत्तो । आसित्ति - अज्झाहारो ।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122