Book Title: Saman Dhamma Rasayanam
Author(s): Dharmdhurandharsuri, Bhuvanchandravijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 67
________________ ५८ "समण धम्म रसायणं" वित्ति कलियं बंभं - विसयभोगवेरमणरुवं । समायरंति - सेवंति । ते जणा इइ अज्झाहारेण णेयव्वं । रंभं - एयनामधारिणीं देविं । दट्ठण वि - पेहित्ता वि । ण विचलंति - ण अथिरा होति । जओ तेसिं - तारिसजणाणं । धेरं - धीरत्तणं । अपुव्वं - असाहारणं । ७) अट्ठारसदससयसीलंगं - अट्ठारसहस्समहावयभंगसमूहं । जे - जे मुणिणो । णिच्चं - पइदिणं । अभंगं - अखंडियं । धारंति - पालंति । ते - साहुणो । कामपसंगं - कामपवित्तिं । ण लहंति - ण पाविति । तेसिं - साहूणं । मुत्ती - मोक्खो । देरं - सिग्धं । होहित्ति - सेसं । ८) जेणं - साहुणा सावगेण वा । वरवयहारो - उत्तमबंभचेरवयमाला । धरिओ - अंगीकओ । सो - सो पुरिसो ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122