________________
५८
"समण धम्म रसायणं" वित्ति कलियं बंभं - विसयभोगवेरमणरुवं । समायरंति - सेवंति । ते जणा इइ अज्झाहारेण णेयव्वं । रंभं - एयनामधारिणीं देविं । दट्ठण वि - पेहित्ता वि । ण विचलंति - ण अथिरा होति । जओ तेसिं - तारिसजणाणं । धेरं - धीरत्तणं । अपुव्वं - असाहारणं । ७) अट्ठारसदससयसीलंगं - अट्ठारसहस्समहावयभंगसमूहं । जे - जे मुणिणो । णिच्चं - पइदिणं । अभंगं - अखंडियं । धारंति - पालंति । ते - साहुणो । कामपसंगं - कामपवित्तिं । ण लहंति - ण पाविति । तेसिं - साहूणं । मुत्ती - मोक्खो । देरं - सिग्धं । होहित्ति - सेसं । ८) जेणं - साहुणा सावगेण वा । वरवयहारो - उत्तमबंभचेरवयमाला । धरिओ - अंगीकओ । सो - सो पुरिसो ।