SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५८ "समण धम्म रसायणं" वित्ति कलियं बंभं - विसयभोगवेरमणरुवं । समायरंति - सेवंति । ते जणा इइ अज्झाहारेण णेयव्वं । रंभं - एयनामधारिणीं देविं । दट्ठण वि - पेहित्ता वि । ण विचलंति - ण अथिरा होति । जओ तेसिं - तारिसजणाणं । धेरं - धीरत्तणं । अपुव्वं - असाहारणं । ७) अट्ठारसदससयसीलंगं - अट्ठारसहस्समहावयभंगसमूहं । जे - जे मुणिणो । णिच्चं - पइदिणं । अभंगं - अखंडियं । धारंति - पालंति । ते - साहुणो । कामपसंगं - कामपवित्तिं । ण लहंति - ण पाविति । तेसिं - साहूणं । मुत्ती - मोक्खो । देरं - सिग्धं । होहित्ति - सेसं । ८) जेणं - साहुणा सावगेण वा । वरवयहारो - उत्तमबंभचेरवयमाला । धरिओ - अंगीकओ । सो - सो पुरिसो ।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy