Book Title: Pruthvichandra Charitram Author(s): Satyaraj Gani, Mangalvijay Publisher: Chandulal Punamchand View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र चरितम् 00000000000000000000000001 पूर्वोक्तेन चोल्लेखेन इदमपि स्पष्टीभवति-एतच्चरित्र निर्माणसमये एतचरित्रकर्तुर्गुरवो विद्यमाना आसन् । वि० सं० १५३१ वत्सरीयेण धातुप्रतिमा-लेखेनापि, यो हि ' मांडल' पत्तनस्थ-ऋषभदेव-मंदिरात प्राप्तः, निर्धार्यते तदानीं चरित्रकत्तुगुरूणां विद्यमानता । एतच्चरित्रम् , अद्भुतघटनावर्णकम् , अथ च वैराग्यप्रभावकं चेतःप्रसादकारक कषायोन्मादतिरोधायकं च । संक्षिप्त-प्रबन्धन कथावस्तूनि बहूनि वर्णयतः, योजयतश्च सरलशब्दपद्धतिम्, अनुमतश्च प्रासादिकस्वभावं कविराजस्य कवित्व-कौशलं विद्वत्त्वं च सुष्ठु प्रतीतिपथमवतरति । तदेवं यथामति सशोधितेऽस्मिन् ग्रन्थे याः काश्चन अशुद्धयः स्थिताः स्युः, ताः परिमार्जयिष्यन्ति कृतिनः, इति प्रार्थयते -प्रवर्तकमंगलविजयः। DOE0900000000000000000 For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 155