Book Title: Pruthvichandra Charitram Author(s): Satyaraj Gani, Mangalvijay Publisher: Chandulal Punamchand View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 प्रस्तावना। . .. अस्य पृथ्वीचन्द्रचरितस्य रचयिता पं० श्रीसत्यराजगणिः विक्रमीयां पोडशी शताब्दीमलंचकार । स्वयमेव हाम उल्लिखन्ति एत.चरित्रप्रान्ते "सं० १५३५ वर्षे माघे सितदशम्यां गुरौ अयेह श्रीमहम्मदावादनगरे श्रीपूर्णिमापक्षविभूषण-श्रीगुणसागरमरिपटालंकारश्रीपूज्यश्रीगुणसमुद्रसूरयस्तत्पट्टोदयगिरिमिहिरकरणयः श्रीपुण्यरत्नसूरिवराः सम्प्रति विजयन्ते । तेषां विनेयवर्यण सत्यराजगणिना लिखितः । मिदम् "। ___एतेन चेदमपि विदितं भवति-एते चरित्रचित्रयितारः पूर्णिमागच्छीयाः; एषां च गुरवः पुण्यरत्नसूरयोऽभूवन् । तेषां च | गुरवो गुणसमुद्रसूरयः, तेषां च गुरवो गुणसागरसूरयः । यच्च आदर्शपुस्तकमवलम्ब्य इदं प्राकाश्यमुपनीतं तद् गूर्जरदेशललामभूत-'अहम्मदावाद' IP नगरे तस्थुषा ग्रन्थकृता स्वहस्ततो लिखितम् , इत्येतदपि प्रोक्तेनोल्लेखेन नितिं भवति । तच्च आदर्शपुस्तकं सौराष्ट्रराष्ट्रान्तर्गत ' अमरेली' ला ग्रामस्य जैनपुस्तकमाण्डागारतः प्राप्तम् । एभिर्गणिपादैश्च संदब्धं श्रीपालचरितं सुप्रसिद्धम् । तच वि० सं० १५१४ वत्सरे निर्मितम् , इति तत्र समस्ति प्रदर्शितम्। का अन्येऽपि ग्रन्था एतैर्विरचिताः स्युः । B000036DEDDREA00000000000 For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 155