________________
( १८१ ) कहा भी है:
तं चिय विसुज्जमाणं विदियमादिक्कमेण विन्नेयं, जा होति गुत्तरसुरा सव्वाविशुद्ध तु पुयधरे ।
इस गाथा का ही अर्थ ऊपर दिया गया है। यहां यद्यपि प्रथम सर्वाकाश प्रदेशों से अनन्त गुना अक्षर ज्ञान कहा है, जो केवल ज्ञान की अपेक्षा से कहा गया है, एवं उसी का अनन्त भाग सर्वदा अनावृत रहता है, तथापि केवल ज्ञान के समान श्रु तज्ञान का अनन्त भाग अनावृत रहता है । इसलिये अन्त में अक्षरश्र त कहा ऐसी योजना की है।
नन्दी वृत्ति का पाठ इस प्रकार है :यथाः- "तथा च श्राकरादिकं सर्वद्रव्य परिमाणं तथा
मत्यादीनि अपि ज्ञानानि द्रष्टव्यानि ज्ञानस्य समानत्वात्, इह यद्यपि सर्व ज्ञानम् अविशेषेणाऽक्षरमुच्यते सर्वद्रव्य परिमाणं भवति । तथापि श्रु ताधिकाराद् इह अक्षरं श्रुतज्ञानम् अबसेयं, श्रुतज्ञानं च मतिज्ञानाऽविना भूतं ततो मतिज्ञानमपितदेवं यत् श्रुत ज्ञानमकारादिकं चोत्कर्षतः सर्व द्रव्य पर्याय परिमाणं तच्च सर्वोत्कृष्ट श्रुतकेलिनो द्वादशाङ्गविदः संगच्छते न शेषस्य, ततोऽनादिभावः श्र तस्य जन्तूनां जघन्यो मध्यमो वा दृष्टव्यो न तु उत्कृष्ट इति स्थितम् ! अपर आह
Aho! Shrutgyanam