Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्रीप्रमेयरत्नकोषः । शकरणादुपकारोऽपि व्यतिरेकाव्यतिरेकविकल्पद्वयानतिवृत्तेर्नाप्यवस्तुरूपः,” तस्य करणेऽवस्तुत्वविरोधात् । तथाहि । यत्स्वकारणकलापायत्तजन्मकं तत्समस्तं वस्तुत्वेन व्यवहियते, यथा घटपटादिः । तादृशश्चासौ विनाशो भवद्भिरभ्युपगम्यत इति नास्यावस्तुरूपस्य करणम् । अथ 5 ब्रूषे । नासौ विनाशो वस्तूत्पत्तिक्षणात्पाश्चात्यक्षणे प्रादुर्भवति, तदा वस्तुन एवानिष्पत्तेः, नापि वस्तूत्पत्तिक्षणे, तस्योत्पादविरुद्धत्वात् ; नापि वस्तूत्पत्त्यनन्तरक्षणाद्वितीयक्षणे, तदा वस्तुनो विनष्टत्वात्, विनष्टस्य च विनाशकरणे विनाशाविरामप्रसङ्गात् , किं तु वस्तूत्पत्त्यनन्तरक्षण 10 एव । ततश्च कादाचित्कत्वात्सहेतुकत्वापत्तिः स्तम्भादिभाववत् । उक्तं च ।
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कदाचित्कत्वसंभवः ॥ किं च । अहेतुकत्वादसौ व्योमादिवन्नित्यः, किं वाका-15 शकुशेशयवदसन्निति विकल्पौ । आद्ये पक्षे वस्त्वनुत्पादप्रसङ्ग आपद्येत, वस्तूत्पादप्रत्यनीकस्य विनाशस्यावस्थितत्वात्। द्वितीयविकल्पेतु क्षणक्षयिता प्रत्ययो निरालम्बनः स्यात् । भावेषु तदेतदसमीक्षिताभिधानम् । तथाहि । कतरं विनाशमूरीकृत्यैतन्निगद्यते भवता । किं क्षणिक 20 वस्तुस्वभावं, अवस्तुस्वभावं वा।प्रथमपक्षे सहेतुकत्वं सिद्धं नः साध्यते तस्य स्वहेतुभ्य एवोत्पादाभ्युपगमादिति कथं विशरालुताप्रत्ययो निरालम्बनः स्यात् , वस्तूत्पत्त्यनन्तरभावित्वं वा घटेत । द्वितीयपक्षे तु नित्यादयो धर्मा वस्तुसंभविनोऽवस्तुनि समस्तशक्तिविरहलक्षणे विनाशे समाशं-25 क्यमानाः कथं न भवतो निबिडजडिमानमाविष्कुयुः,असत्त्वं तु तस्य स्वरूपतः सिद्धमेव। तथाहि। किं विनाशहेतुभिर्विनश्वरस्वभावानां भावानां विनाशो विधीयते, अविनश्वरस्व

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82