Book Title: Pakshika Sutram Author(s): Yashodevsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ पाक्षिक ॥२॥ Jain Education गमोऽपि तादृशश्रमणानामेव तत्कर्त्तव्यताख्यायकतयानुगमनीयः, अन्यथा तु नो सन्त्यावश्यकानि षडितिवचनमावक्ष्यद्विरोधं बाधकमपि चावश्यकाकरणे तेषामेव ये प्रमादपङ्कजालनिमग्नाः, स्पष्टं चैतत्प्रमाद्यावश्यकत्यागादित्यत्रेति । परं नैते मीमांसन्ते मांसलमीमांसाजुषोऽपि मीमांसितमभियुक्ततमैः स्पष्टं यदुत - किं समग्रमप्यहः तेऽप्रमत्ततयावतिष्ठन्ते सर्वदा प्रतिक्रमणकाले वा केवलमायात्यप्रमत्तत्वमा वश्यकावारकमितिकृत्वा ? प्रथमे प्रथितोऽकीर्त्तिपटहस्तादृशामाप्तागमबाधितवादिनां यतो नान्तर्मुहूर्त्तमतिवृत्य विद्यतेऽप्रमत्तभावोऽपि प्रमाद्यतो वावासकानुष्ठानकाले तु तदवायां तदकरणमिति वचनं कस्य न हास्याय स्यात् प्रेक्षावतः ? यतः किमितरेऽनुष्ठानकालेऽप्यावश्यकानां प्रमत्तास्तेषां वा तथाविधानामनुमतमनुष्ठानमेतेषामभियुक्तैर्भवेदिति विचार्यतां क्षणं निरीक्षणचक्षुष्कैः । ननु निष्फलं तर्हि नो सन्तीत्यादि | प्रमाद्यावेत्यादि च वर्णनं वर्णनचणानां सूरीणां गुणस्थानक्रमारोहगमिति चेदस्तु भवादृशामधः स्थानान्वेषणपरतया श्रीमतामपि तेषां कलङ्कदाननदीष्णानां तत्तथा वस्तुतस्तु पूज्यपादैरप्रमत्ततामहिमाख्यापकतापरमन्वशासीदं, तथा चात्मशोधिकारकाणीत्यध्याहृत्य व्याख्येयं तदेवश्च आवश्यकानि तत्रात्मशुद्धिविधायकानि न सन्ति इति फलितोऽर्थः स्यात्तत एव चानन्तरमूचिवांसोऽनूचानप्रवरा यदुत - संततध्यानसंयोगाच्छुद्धिः खाभाविकी यत इति, श्रुत्त्वा चैवमुपवर्ण्यमानं फलमप्रमत्तताया यो विजयात्कश्चित्तानीति शिष्टवान् प्रमाद्यावेत्यादिना, विगतप्रमादस्तु तथानुष्ठानप्रवृत्त एव स्यान्नच तस्य तज्जिहासा भवेत् स्वप्नेऽप्यभव्यानामिवानादिकालीन संसारजिहा सेवावाप्ताश्चाप्रमत्ता एव वन्दनक कायोत्सर्ग - प्रतिक्रमणादिप्रवृत्ता अनेके महात्मानोऽपवर्गे शीतलाचार्यभागिनेयाद्या इत्यलमस्तु तेन; स्थितं चेदं यदपश्चिमपरमेश्वरपथानुसारिणः कुर्वन्त्ये-वावश्यकं सामायिकाद्यध्ययनषट्रकरूपं तदपि पञ्चधा, दैवसिक-रात्रिक-पाक्षिक- चातुर्मासिक-सांवत्सरिकभेदात् एतद्भवीयप्रतिभवीये अपीति तु निरक्षराणां प्रलपितं यतो नातीतकालाद्भिन्ने एते, अनागतप्रतिक्रान्तिस्तु नाप्तागममूला “ अईयं पडिक्कमामी" त्यादिवचनात्, प्र For Private & Personal Use Only पक्रमः ॥ २ ॥ jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 170