Book Title: Pakshika Sutram Author(s): Yashodevsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ Jain Education श्रीमदूगणधरेन्द्राय नमः ॥ पाक्षिकसूत्रस्योपक्रमः ॥ विदितपूर्वमेतद्विदुषां सुतरां यदुत प्रथमान्तिमतीर्थाधिपतीर्थानुसारिणां मुनिवर्याणां नियतैव कल्पमर्यादा, कल्पश्चाचेलक्यादिप्रभेदेन तत्र तत्र तत्रभवद्भिः सूरिप्रवरैः प्रतिपाद्यत एव दशधा स्थितकल्पिकाश्चात एव मुनिपुङ्गवाः, एतादृशः सर्वेप्येत आचेलक्यादयः कल्पास्तृतीयौषधकल्पा एव सामान्येन, तथापि साम्यतत्प्ररूपक चतुर्विंशत्यात्मस्तव तद्दर्शक गुणवत्प्रतिपत्तिखीकृतानवद्यवृत्तिसावद्यनिवृत्तिविषयक - तिचारालोचनादिमिथ्यादुष्कृतदानाशुद्धदूषण दूषक कायोत्सर्गार्वागन वाप्ता वाप्तगुणस्यैर्यात्मकावश्यविधेयावश्यकानन्यस्वरूपः प्रतिक्रमणकल्पो विशेपेण तथाविधोऽत एव चापश्चिमतीर्थपतिशासनोल्लेखे सप्रतिक्रमणो धर्म इति तत्र तत्र गणभृत्पादैरविकलसाधनसामग्रीसावधानानगारशिरोमणिवर्णनादौ स्पष्टतरं वर्ण्यते, तथा च निष्प्रतिक्रमणाः प्रतिक्रमणारुचिका वा श्रमणाभासाः श्रीमद्वीरजिनपतिशासनबहिर्भूता एवावबोद्धव्याः सङ्गिरन्ते च केचिदनवद्यपारमतत्त्वावगमशून्या यदुत - प्रतिक्रमणं तावत्प्रमत्तान्तानामेव, समेणण सावपण येत्याद्या For Private & Personal Use Only jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 170