Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 168
________________ आह्निकम् छलप्रकरणम् छलप्रकरणम् तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि । यद्यपि च वादे केषाञ्चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेणच्छलस्य तावल्लक्षणमाह, वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ छलस्य भेदवत्त्वात् सामान्यलक्षणानि च वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल 'तत्पूर्वकमनुमानम्' इत्यत्र त्रिचतुराक्षरसमर्पितापरिमितविषयवितण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजनमनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् । तत्र 10 'वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम्' । परस्य वदतो वचनविघातोऽभिधाननिरोधश्छलम् । किमास्यपिधानादिना ? न, इत्याह 'अर्थविकल्पोपपत्त्या' इति । वक्तुरनभिप्रेतमर्थात् तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति । कथमर्थान्तरारोपणमिति चेत्, अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः । 15 किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः । न हि निर्विशेषं सामान्यमुपपद्यत इति तदाह्रियमाणं बलाद विशेषनिष्ठमेवावतिष्ठते । अन्येष्वपि गौर्न पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिस्तन्निषेधो वा कल्पते, किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरण- 20 वर्णनं युक्तम् । ___कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्, अनित्याः परमाणवो मूर्तत्वाद् घटवदिति । उच्यते, प्रमाणे तहि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं 25 नोदाहृतम् ? न च तत्सामान्यादन्यत्रापि तथास्त्विति वक्तव्यम्, न हि चाक्षुषेण न्या० म० १९

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240