Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 5
________________ ५] नंदसुत्ते तित्थयर - गणहरावलिआइ णाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥ [छहिं कुलयं ] [ सुत्तं ३. तित्थयरावली ] ३. वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिज्जेंसं वासुपुज्जं च ॥ १८ ॥ विमलमणंतइ धम्मं संतिं कुंथुं अरं च मल्लिं च । मुणिसुव्वय णमि र्णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ] [ सुत्तं ४. गणहरावली ] ४. पैढमित्थ इंदभूई बीए पुण होइ अग्गिभूइ त्ति । तइए य वाउभूई तँओ वियत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पभासे य गणहरा हुंति वीरस्स ॥ २१ ॥ [जुम्मं] [ सुत्तं ५. जिणपवयणत्थुई ] णेव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयणासणयं जिनिंदवरवीरसासणयं ॥ २२ ॥ १. सप्तदशगाथानन्तरं चूर्णिकृदादिभिरव्याख्यातं गाथायुगलमिदं सर्वास्वपि सूत्रप्रतिषूपलभ्यते - गुणरयणुज्जलकडयं सीलसुगंधतवमंडिउद्देसं । सुबारसंग सिहरं संघमहामंदरं वंदे ॥ नगर रह चक्क पउमे चंदे सूरे समुह मेरुम्मि । जो उवमिज्जइ सययं तं संघ गुणायरं वंदे ॥ 11 २. सेज्जंसं सं० शु० । सेयंसं खं० ॥ ३. मु० ॥ ५. पढमेत्थ जे० खं० ल० ॥ ८. एतद्गाथायुगलं चूर्णिकृतेत्थमादृतमस्ति — अत्रार्थ जे० आदर्शे इत्थंरूपा टिप्पणी वर्तते - " गुणेत्यादिगाथा २ (द्वयं) वृत्तावव्याख्यातम्' मणतय डे० ल० मु० ॥ ४. णेमिं खं० जे० ६. वायभूई डे० ल० ॥ ७. तहा मो० ॥ पढमेल्थ इंदभूती बितिए पुण होति अग्गिभूतिति । ततिए य वाउभूती ततो वितत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिते चेव अयलभाता य । मेतज्जे य पभासे य गणहरा होंति वीरस्स ॥ २१ ॥ ९. इयं गाथा चूर्णिकृताऽऽहता नास्ति ॥ १० १५

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48