________________
नंदिसुत्ते आभिणिबोहियणाणं
[सु० ४६[ सुत्ताई ४६-६०. आभिणिबोहियणाणं ] ४६. से किं तं आभिणिबोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं, तं जहा-सुणिस्सियं च असुयणिस्सियं च ।
४७. से किं तं असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं, ५ तं जहा
उप्पत्तिया १ वेणंइया २ कम्मया ३ पारिणामिया ४ । बुद्धी चउन्विहा वुत्ता पंचमा नोवलब्भइ ॥५८॥ पुव्वं अदिट्ठमसुयमवेइयतक्खणविसुद्धगहियत्था ।
अव्वाहयफलजोगा बुद्धी उप्पत्तिया णाम ॥ ५९॥ भैरहसिल १ पणिय २ रुक्खे ३
खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२
खुड्डग १३ मग्गित्थि १४-१५ पंति १६ पुत्ते १७॥६०॥ भरहसिल १ मिंढ २ कुक्कुड ३
वालुय ४ हत्थी ५ य अगड ६ वणसंडे ७ । पायस ८ अइया ९ पत्ते १०
खाडहिला ११ पंच पियरो १२ य ॥ ६१ ॥ महुसित्थ १८ मुद्दियंके १९-२०
य णाणए २१ भिक्खु २२ चेडगणिहाणे २३ । २० . सिक्खा २४ य अत्थसत्थे २५
इच्छा य महं २६ सतसहस्से २७॥ ६२॥ १।
१. वेणयिया खं० शु०। वेगतिया सं०॥ २. भई जे० डे० । भए मो० शु० । भति सं०॥ ३.६०-६१ गाथे खं० शु० डेल० प्रतिषु पूर्वापरव्यत्यासेन वर्तेते ॥४. गंडग खं०॥ ५.पय ल०॥ ६.कुक्कुड ३ तिल ४ वालुय ५हत्थि ६ अगड ७ इतिरूपः सूत्रपाठः सर्वास्वपि सूत्रप्रतिषूपलभ्यते। आवश्यकनियुक्त्यादावपीत्थम्भूत एव पाठ उपलभ्यते, तथैव च तत्र सर्वैरपि चूर्णि-वृत्तिकृदादिभिः व्याख्यातोऽस्ति। किञ्चेजन्नन्दीसूत्रचूादावव्याख्यानाद् मलयगिरिपादवृत्त्यनुसारी पाठआदृतोऽस्ति॥ ७. पायस ८ पत्ते ९ अइया १० इति पाठानुसारेण मलयगिरिणा व्याख्यातमस्ति, न चोपलभ्यतेऽयं पाठः कुत्राप्यादर्श ॥ ८. २. पणए २१ भिक्खू २२ य चेडग प्रत्यन्तरे ॥