Book Title: Nandisuttam Author(s): Unknown Publisher: Unknown Catalog link: https://jainqq.org/explore/022601/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ सिरिदेववायगविरइयं नंदिसुत्तं Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ ॥ णमो त्थु णं समणस्स भगवओ महद्द - महावीर - वद्धमाणसामिस्स ॥ म अणुओगधराणं थेराणं । सिरिदेववायगविरइयं नंदिमुत्तं [ सुत्तं १. तित्थयरमहावीरत्थुई ] १. जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जंगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १ ॥ जयइ सुयाणं भवो तित्थैयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ २ ॥ २. भद्दं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स | भद्दं सुराऽसुरणमंसियस्स भदं धुयरयस्स ॥ ३ ॥ [ सुतं २. संघत्थुई ] गुँणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा ! । संघणगर ! भद्दं ते अंक्खंडचरित्तपागारा ! ॥ ४ ॥ संजम-तवतुंबारयस्स णमो सम्मत्तपारियल्लस्स । अप्पचिक्कस्स जओ होउ सया संघचक्कस्स ॥ ५ ॥ भद्दं सीलपडागूसियस्स तव - नियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायर्सुणंदिघोसस्स ।। ६ ।। १. जिणवसभो सललियवसभविक्कमगती महावीरो चूपा० ॥ २. ● स्थगरा सं० ॥ ३. गुणभवण० इति संजम तव० इति भद्दं सील० इति च सूत्रगाथात्रिकं चूर्णौ पश्चानुपूर्व्या व्याख्यातमस्ति ॥ ४. अखंडचारि मु० ॥ ५. अत्र 'तुंबारस्स इति मलयगिरिसम्मतः पाठः । तदनुसरणेन च केनापि विदुषा खं० मो० प्रत्योः संशोधनं कृतं दृश्यते ॥ ६. सुणेमिघो' हपा० मपा०। अंगविजाशास्त्रेऽपि “ तत्थ सरसंपन्ने हिरन्न- मेघ- दुंदुभि-वसभ-गय-सीह सद्दल - भमर - रघणेमि - णिग्घोस-सारस-कोकिल-उक्कोस- कोंच- चक्काक-हंस- कुरर-बरिहिण-तंतीसर-गीत-वाइत-तलतालघोस - उक्कुट्ठछेलित-फोडित-किंकिणिमहुरघोसपादुब्भावे सरसंपण्णं बूया । " इत्यत्र णेमिणिग्घोस इति पदं दृश्यते ॥ ० Page #4 -------------------------------------------------------------------------- ________________ नंदिसुत्ते संघत्थुई [सु०२कम्मरयजलोहविणिग्गयस्स सुयरयणदीहणालस्स। पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स ॥७॥ सावगजणमहुयरिपरिवुडस्स जिणसूरतेयबुद्धस्स । संघपउमस्स भदं समणगणसहस्सपत्तस्स ॥ ८॥ [जुम्मं] तव-संजममयलंछण ! अकिरियराहुमुहदुद्धरिस ! णिचं । जय संघचंद ! णिम्मलसम्मत्तविसुद्धर्जुण्डागा ! ॥९॥ परतित्थियगहपहणासगस्स तवतेयदित्तलेसस्स । णाणुज्जोयस्स जए भदं दमसंघसूरस्स ॥१०॥ भदं धिइवेलापरिगयस्स सज्झायजोगमगरस्स । अक्खोभस्स भगवओ संघसमुदस्स रुंदस्स ॥११॥ सम्मदंसणवइरदढरूढगाढावगादपेढस्स । धम्मवररयणमंडियचामीयरमेहलाँगस्स ॥१२॥ णियमूसियकणयसिलार्यलुजलजलंतचित्तकूडस्स । णंदणवणमणहरसुरभिसीलगंधद्धमायस्स ॥१३॥ जीवदयासुंदरकंदरुद्दरियमुँणिवरमैइंदइण्णस्स। हेउसयधाउपगलंतरत्तदित्तोसहिगुहस्स ॥१४॥ संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउररवंतमोरणचंतकुहरस्स ॥१५॥ विणयणयपवरमुणिवरफुरंतविज्जुज्जलंतसिहरस्स । विविहँगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥१६॥ १. °यरपरि डे० ल०॥ २.°जोण्हागा शु०। °जुन्हागा डे०॥ ३. धीवेला सं० डे. ल. ॥. ४. परिवुडस्स चू०॥ ५. सणवरवइरदढरूढ° डे० शु. ल. मु०। °सणओयरहरूढ° सं०॥ ६. °ढपीढ° सं०॥ ७. °लायस्स सं०॥ ८. °यलज्ज° शु०॥ ९. °गंधुद्धमा सर्वसूत्रप्रतिषु । °गंधुद्धमा° चू० म० ॥ १०. °मुणिगणम° चू०॥ ११. °मयंदइंधस्स डे. °मइंदइंदस्स ल०॥ १२.°तरयणदित्तो मो० मु० । तरिथदित्तो° डे०॥ १३. विणयमय° चू०॥ १४. विविहकुलकप्परुक्खगणयभरकुसुमियकुलवणस्स चू०॥ Page #5 -------------------------------------------------------------------------- ________________ ५] नंदसुत्ते तित्थयर - गणहरावलिआइ णाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥ [छहिं कुलयं ] [ सुत्तं ३. तित्थयरावली ] ३. वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिज्जेंसं वासुपुज्जं च ॥ १८ ॥ विमलमणंतइ धम्मं संतिं कुंथुं अरं च मल्लिं च । मुणिसुव्वय णमि र्णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ] [ सुत्तं ४. गणहरावली ] ४. पैढमित्थ इंदभूई बीए पुण होइ अग्गिभूइ त्ति । तइए य वाउभूई तँओ वियत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पभासे य गणहरा हुंति वीरस्स ॥ २१ ॥ [जुम्मं] [ सुत्तं ५. जिणपवयणत्थुई ] णेव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयणासणयं जिनिंदवरवीरसासणयं ॥ २२ ॥ १. सप्तदशगाथानन्तरं चूर्णिकृदादिभिरव्याख्यातं गाथायुगलमिदं सर्वास्वपि सूत्रप्रतिषूपलभ्यते - गुणरयणुज्जलकडयं सीलसुगंधतवमंडिउद्देसं । सुबारसंग सिहरं संघमहामंदरं वंदे ॥ नगर रह चक्क पउमे चंदे सूरे समुह मेरुम्मि । जो उवमिज्जइ सययं तं संघ गुणायरं वंदे ॥ 11 २. सेज्जंसं सं० शु० । सेयंसं खं० ॥ ३. मु० ॥ ५. पढमेत्थ जे० खं० ल० ॥ ८. एतद्गाथायुगलं चूर्णिकृतेत्थमादृतमस्ति — अत्रार्थ जे० आदर्शे इत्थंरूपा टिप्पणी वर्तते - " गुणेत्यादिगाथा २ (द्वयं) वृत्तावव्याख्यातम्' मणतय डे० ल० मु० ॥ ४. णेमिं खं० जे० ६. वायभूई डे० ल० ॥ ७. तहा मो० ॥ पढमेल्थ इंदभूती बितिए पुण होति अग्गिभूतिति । ततिए य वाउभूती ततो वितत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिते चेव अयलभाता य । मेतज्जे य पभासे य गणहरा होंति वीरस्स ॥ २१ ॥ ९. इयं गाथा चूर्णिकृताऽऽहता नास्ति ॥ १० १५ Page #6 -------------------------------------------------------------------------- ________________ १० १५ नंदसुत्ते थेरावलिआ [ सुतं ६. थेरावलिआ ] ६. सुहम्मं अग्गिवेसाणं 'जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं सेज्जंभवं तहा ॥ २३ ॥ जसदं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभद्दं च गोयमं ॥ २४ ॥ एलावेंच्चसगोत्तं वंदामि महागिरिं सुहत्थि च । तत्तो कोसियगोत्तं बहुलस्स सरिव्वयं वंदे ।। २५ ।। हारियँगोत्तं साइं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ २६ ॥ तिसमुद्दखयकित्तिं दीव-समुद्देसु गहियपेयालं । वंदे अज्जसमुद्दं अक्खुभियसमुद्दगंभीरं ।। २७ ।। भणगं करगं झरगं पभावगं णाण - दंसणगुणाणं । वंदामि अज्जमंगुं सुयसागरपारगं धीरं ॥ २८ ॥ ११ णामि दंसणम्मि य तव विणए णिच्चकालमुज्जुतं । अज्जाणंदिलखमणं सिरसा वंदे पसण्णमणं ।। २९ ॥ [ सु०६ १. जंबुणामं सं० ॥ २. सिजंभवं ल० मो० ॥ ३. पायनं डे० ल० ॥ ४. 'वच्छस सं० डे० ल० । 'वत्स शु० ॥ ५. गुत्तं शु० ल० ॥ ६. कासवगो चू० ॥ ७. गुत्तं सायं च डे० शु० ल० ॥ ८. जीवधरं चूपा० । “ तेषां शाण्डिल्याचार्याणां आर्यजीतधर- आर्यसमुद्राख्यौ द्वौ शिष्यावभूताम्, आर्यसमुद्रस्याऽऽर्यमङ्गुनामानः प्रभावकाः शिष्या जाता: ” इति हिमवन्तस्थविरावल्याम् पत्र ९॥ ९. खाइकित्तिं ल० ॥ १०. अज्जमंगू ल० ॥ ११. अष्टाविंशतितमगाथानन्तरं हरिभद्र - मलयगिरि - चूर्णिकारपादान् शु० प्रतिं च विहाय सर्वासु सूत्रप्रतिषु गाथायुगलमिदमधिकमुपलभ्यते— वंदामि अजधम्मं वंदे तत्तो य भहगुत्तं च । तत्तो य भज्जवइरं तव नियमगुणेहिं वयरसमं ॥ वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं ॥ एतद्गाथा युगलविषये जे० प्रतावियं टिप्पणी - "वंदामि अजधम्मं० एतदपि गाथाद्वयं न वृत्तौ विवृतम्, आवलिकान्तरसम्बन्धित्वादिति सम्भाव्यते ॥ १२. अज्झानंदिल खं० ॥ "" Page #7 -------------------------------------------------------------------------- ________________ ६] नंदसुत्ते थेरावलिआ वड्डउ वायगवंसो जसवंसो अज्जणागहत्थीणं । वागरण-करण-भंगिय-कम्मप्पयडीपहाणाणं ॥ ३० ॥ जच्चंजणधाउसमप्पहाण मुद्दीय - कुवलयनिहाणं । वड्डुउ वायगवंसो रेवँइणक्खत्तणामाणं ॥ ३१ ॥ अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥ जेसि ईमो अणुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥ ३३ ॥ तत्तो हिमवंतमहंतविमं धीपरक्कमणतं । सज्झायमणंतर्धरं हिमवंतं वंदिमो सिरसा ॥ ३४ ॥ कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥ ३५ ॥ मिउ-मद्दवसंपणे अणुपुत्रिं वायगत्तणं पत्ते । ओहसुयसमायरए णागज्जुणवायए वंदे ॥ ३६ ॥ " वैरकणगतविय-चंपय-विमउलवर कमलगभैसरिवण्णे । भवियजणहिययदइए दयागुणविसारए धीरे ॥ ३७॥ १. 'भंगी - कम्म चू० ॥ २. रेवयण' डे० ल० ॥ ३. तिमो ल० ॥ ४. विक्कमे धिइपर चू० म० ॥ ५. महंते जे० शु० डे० चू० । " मते इति वृत्तौ व्याख्यातम्" इति जे० प्रतौ टिप्पणी | मणते खं० सं० ल० म० ॥ ६. घरे हिमवंते चू० म० ॥ ७. जोग सं० ॥ ८. मिदु-म° चू० । मिय-म° डे० ॥ ९. मायारे चू० ॥। १०. षट्त्रिंशत्तमगाथानन्तरं श्रीहरिभद्रसूरिश्री मलयगिरि-चूर्णिकारान् पी० प्रतिं च विहाय सर्वास्वपि सूत्रप्रतिष्विदं गाथायुगलमधिकमुपलभ्यते गोविंदाणं पि णमो अणुओगे विउलधारणिंदाणं । निच्चं खंति-दयाणं परूवणे दुल्लभिंदाणं ॥ तत्तो य भूयदिनं निच्चं तव संजमे अनिव्विन्नं । पंडियजणसामन्नं वंदामी संजमविहन्नू ॥ एतगाथायुगलविषये " गोविंदाणं० इदमपि गाथाद्वयं न वृत्तौ कुतश्चित् " इति जे० प्रतौ टिप्पणी ॥ ११. विवरणग 'चू० । चरतवियकग म० । न खल्वेतत् चूर्णिकृद्-मलयगिरिपादस्वीकृतं पाठभेदयुगलं सूत्रादर्शेषु दृश्यते ॥ १२. भसिरिव सं० । 'भसमव डे० ॥ १० १५ Page #8 -------------------------------------------------------------------------- ________________ नंदिसुत्ते थेरावलिआ [सु०६अडभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओइयवरवसहे णाइलकुलवंसणंदिकरे ॥ ३८॥ भूअहिययप्पगब्भे वंदे हं भूयदिण्णमायरिए । भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥ ३९॥ [विसेसयं] सुमुणियणिचाणिचं सुमुणियसुत्त-ऽत्थधारयं णिचं । वंदे हं लोहिचं सब्भावुब्भावणातचं ॥ ४०॥ अत्थ-महत्थक्खाणी सुंसमणवक्खाणकहणणेव्वाणी । पयतीए महुरवाँणी पयओ पणमामि दूसगणी ॥ ४१॥ सुकुमाल-कोमलतले तेसिं पणमामि लक्खणपसत्थे । पादे पावयणीणं पांडिच्छगसएहि पणिवइए ॥४२॥ जे अण्णे भगवंते कालियसुयआणुओगिए धीरे । ते पणमिऊण सिरसा णाणस्स पैसँवणं वोच्छं ॥४३॥ ॥ थेरावलिआ सम्मत्ता॥ १. अणुओगिय चू० । अणुओयिय खं० । अणुओइय० इति अनुयोजितवरवृषभान् ॥ २. जगभूयहियपगब्भे इति आवश्यकपीठिकायां दीपिकाकृताऽऽदृतः पाठः, जगद्भूतहितप्रगल्भानित्यर्थः ॥ ३. धारयं वंदे । सब्भावुब्भावणयातत्थं लोहिच्चनामाणं ॥ इति मु० पाठः। अयं पाठश्चर्णि-वृत्तिकृतां न सम्मतः, नापि च सूत्रप्रतिषूपलभ्यते, आवश्यकनियुक्तिदीपिकाकृता श्रीमाणिक्यशेखरसूरिणा पीठिकाथामयमेव पाठ आदृतोऽस्ति ॥ ४. °क्खाणिं खं० सं० जे० मो० शु० चू० ॥ ५. सुसवण° चूपा०॥ ६. व्वाणिं खं० सं० जे० मो० शु० चू० ॥ ७. वाणिं खं० सं० जे० मो० शु० चू०॥ ८.गणिं खं० सं० जे० मो० शु० चू० ॥ ९. एकचत्वारिंशत्तमगाथानन्तरं वृत्तिकार-चूर्णिकारान् पी० प्रतिं च विहाय सर्वासु सूत्रप्रतिषु गाथेयमधिकोपलभ्यते तव-नियम-सच्च-संजम-विणय-उजव-खंति-मद्दवरयाणं । सीलगुणगद्दियाणं अणुओगजुगप्पहाणाणं ॥ एतद्दाथाविषये जे. प्रतौ "एषाऽपि गाथा न वृत्तौ कुतश्चित्" इति टिप्पणी वर्तते। १०. पडि° मु०॥ ११. वंदिऊण सं० । वंदितूण पी०॥ १२. परूयणं खं० ॥ Page #9 -------------------------------------------------------------------------- ________________ १०] नंदिसुत्ते परिसा-णाणविहाणाइ [ सुत्तं ७. परिसा ] ७. सेल-घण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १० जाहग ११ गो १२ भेरि १३ आभीरी ॥४४॥ सा समासओ तिविहा पण्णत्ता, तं जहा—जाणिया १ अजाणिया २ दुब्वियड्डा ३॥ [ सुत्ताई ८-९. णाणविहाणं ] ८. णाणं पंचविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। ९. तं समासओ दुविहं पण्णतं, तं जहा-पञ्चक्खं च परोक्खं च । [ सुत्ताई १०-१२. पञ्चक्खणाणविहाणं ] १०. से किं तं पञ्चक्खं ? पच्चक्खं दुविहं पण्णत्तं, तं जहा-इंदियपच्चक्खं च णोइंदियपच्चक्खं च। १. आभीरे चू०॥ २. यढिया खं० सं० डे० ल.॥ ३. एतत्सूत्रानन्तरं जे. डे. मो. शुसं० मु० प्रतिषु चूर्णि-वृत्तिकृद्भिरव्याख्यातोऽधिकोऽयं सूत्राभासः प्रक्षिप्तः पाठ उपलभ्यतेजाणिआ जहा खीरमिव जहा हंसा जे घुटुंति इह गुरुगुणसमिद्धा। दोसे य विवज्जंती तं जाणसु जाणियं परिसं ॥ अजाणिमा जहा जा होइ पगइमहुरा मियछावय-सीह-कुकुडगभूया। रयणमिव असंठविया अजाणिया सा भवे परिसा ॥ दुन्वियड्ढा जहा-. न य कत्थइ निम्माओ न य पुच्छह परिभवस्स दोसेण । वत्थि व्व वायपुण्णो फुट्टइ गामेल्लयवियड्ढो ॥ एतत्पाठविषये जे० प्रतावियं टिप्पणी केनापि विदुषा टिप्पिता दृश्यते-“जाणियेत्यारभ्य एतद् गाथात्रयं वृत्ती न व्याख्यातम्, अतोऽन्यकर्तृकं सम्भाव्यते।" Page #10 -------------------------------------------------------------------------- ________________ नंदिसुत्ते ओहिणाणं [सु० ११११. से किं तं इंदियपच्चक्खं ? इंदियपञ्चक्खं पंचविहं पण्णत्तं, तं जहासोइंदियपञ्चक्खं १ चक्खिदियपञ्चक्खं २ घाणिंदियपञ्चक्खं ३ रेसणेदियपञ्चक्खं ४ फासिंदियपञ्चक्खं ५ । से तं इंदियपञ्चक्खं । १२. से किं तं णोइंदियपच्चक्खं? णोइंदियपच्चक्खं तिविहं पण्णत्तं, ५ तं जहा-ओहिणाणपञ्चक्खं १ मणपज्जवणाणपञ्चक्खं २ केवलणाणपञ्चक्खं ३। [ सुत्ताई १३-२९. ओहिणाणं ] १३. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपञ्चक्खं दुविहं पण्णत्तं, तं जहा-भवपञ्चइयं च खयोवसमियं च । दोन्हें भवपञ्चइयं, तं जहा-देवाणं च णेरइयाणं च । दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्ख१० जोणियाणं च । १४. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिणाणं उवसमेणं ओहिणाणं समुप्पज्जति । अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति । १५. तं समासओ छव्विहं पण्णत्तं, तं जहा-आणुगामियं १ अणाणुगामियं २ १५ वडमाणयं ३ हायमाणयं ४ पडिवाति ५ अपडिवाति ६। १६. से किं तं आणुगामियं ओहिणाणं ? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तं जहा-अंतगयं च मज्झगयं च । १७. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा–पुरओ अंतगयं १ मग्गओ अंतगयं २ पासओ अंतगयं ३। २० १८. से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए केइ १. चक्खुंदिय° सं०॥ २. जिभिदिय° मो० मु०॥ ३. सूत्रमिदं प्रश्न-निर्वचनात्मकमप्युपलभ्यते-से किं तं भवपच्चइयं ? २ दुण्हं, तं जहा–देवाण य णेरइयाण य। से कि तं खयोवसमियं? २ दुण्हं, मणूसाण य पंचेंदियतिरिक्खजोणियाण य। जे० मो० डे० मु० । किञ्च चूर्णि-वृत्तिकृतां नेदं प्रश्नोत्तरात्मकं सूत्रं सम्मतम् ॥ ४. °दियाणं खं० ॥ ५. सं० प्रतौ १६-२० सूत्रेषु सर्वत्र अन्तगयं इति परसवर्णान्वितः पाठ उपलभ्यते ॥ Page #11 -------------------------------------------------------------------------- ________________ २३] नंदसुत्ते आणुगामि-अणाणुगामिओहिणाणं पुरिसे उक्कं वा चुंडलिअं वा अलायं वा मणिं वा जोइं वा पदीवं वा पुरओ काउं पणोलेमाणे पणोलेमाणे गच्छेजा । से त्तं पुरओ अंतगयं १ । १९. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मग्गओ काउं अणुकड्डेमाणे अणुकड्डेमाणे गच्छेजा । तं मग्गओ अंतगयं २ | २०. से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए के पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकड्डेमाणे परिकड्डेमाणे गच्छेज्जा। से त्तं पासओ अंतगयं ३ । सेतं अंतगयं । २१. से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा मणिं वा जोइं वा पईवं वा मत्थए कौउं गच्छेजा । से त्तं मज्झगयं । ११ १० २२. अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, मैग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणिवा जोयणाणि जाणइ पासइ, पासओ अंतगएणं ओहिणाणेणं पासओ चेव संखेज्जाणि १५ वा असंखेज्जाणि वा जोयणारं जाणइ पासइ, मज्झगएणं ओहिणाणेणं सव्वओ संमंता संखेज्जाणि वा असंखेज्जाणि वा जोयणाइं जाणइ पासइ । से त्तं आणुगामियं ओहिणाणं ९ । १. १८-२० सूत्रेषु चुडलियं स्थाने चडुलिर्भ इति पाठः जे० मो० । १८-२० सूत्रेषु चडुलिअम्वा अलायम्वा पदीवम्वा मणिम्वा जोतिम्वा इतिरूपः पाठः खं० प्रतौ वर्तते ॥ २. १८ - २० सूत्रेषु अलायं वा पदीवं वा मणिं वा जोतिं वा पुरओ इति पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते । न खलु चूर्णि - वृत्तिकृत्सम्मतः पाठः कुत्राप्यादर्श उपलभ्यते, तथापि व्याख्याकृन्मतानुसारेणास्माभिः परावृत्त्य मूले पाठ उद्धृतोऽस्ति । अलायं वा मणिं वा पदीवं वा जोतिं वा पुरओ इति मु०पाठस्तु नास्मत्समीपस्थेषु आदर्शेषु ईक्ष्यते ॥ ३. काउं समुव्वहमाणे समुन्वहमाणे गच्छिना जे० मो० 'मग्गओ...... पासइ ' इतिसूत्रांशः 'पासभोपासइ' इतिसूत्रांशश्च खं० सं० प्रत्योः पूर्वापरक्रमव्यत्यासेन वर्त्तते ॥ समत्ता चूपा० ॥ ६-७. ओहिन्नाणं डे० ल० ॥ ८- ९. अगणिट्ठा खं० सं० ल० शु० ॥ मु० ॥ ४. ५. २३. से किं तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से जहाणामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइड्डाणस्स परिपेरंतेहिं २० Page #12 -------------------------------------------------------------------------- ________________ १२ नंदसुत्ते वडमाणयं ओहिणाणं [ सु० २४ परिपेरंतेहिं परिघोलेमाणे परिघोलेमाणे तमेव जोइट्ठाणं पासइ, अण्णत्थ गए ण . पासइ, ऐवमेव अणाणुगामियं ओहिणाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाइं जाणइ पासइ, अण्णत्थ गए ण पासइ । से त्तं अणाणुगामियं ओहिणाणं २। २४. से किं तं वडूमाणयं ओहिणाणं ? वडूमाणयं ओहिणाणं सत्थेसु अज्झर्वसाणट्ठाणेसु वट्टमाणस्स वट्टमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओही वड्डुइ । जावतिया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओहीखेत्तं जहन्नं तु ॥ ४५॥ सव्वबहुअगणिजीवा णिरंतरं जत्तियं भरेज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिद्दट्ठो ॥ ४६ ॥ अंगुलमावलियाणं भागमसंखेज्ज, दोसु संखेज्जा । अंगुलमावलियंतो, आवलिया अंगुलपुहत्तं ॥ ४७ ॥ हत्थम्मि मुहुत्ततो, दिवसंतो गाउयम्मि बोद्धव्वो । जोयण दिवसपुहत्तं, पक्खंतो पण्णवीसाओ ॥ ४८ ॥ भरहम्मि अद्धमासो, जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए, वासपुहत्तं च रुयगम्मि ॥ ४९ ॥ संखेज्जम्मि उँ काले दीव - समुद्दा वि होंति संखेज्जा । कालम्मि असंखेजे दीव - समुद्दा उ भइयव्वा ॥ ५० ॥ काले चउण्ह वुड्डी, कालो भइयव्वु खेत्तवुड्डीए । वुड्डीए दव्व-पज्जव भइयव्वा खेत्त - काला उ ॥ सुहुमो य होइ कालो, तत्तो हुमयरयं हवइ खेत्तं । अंगुलसेढीमेत्ते ओसप्पिणिओ असंखेज्जा ॥ ५२ ॥ ५१ ॥ से त्तं वड्डूमाणयं ओहिणाणं ३ | १. एवामेव मु० ॥ २. ओहिन्नाणं डे० ल० ॥ ३. पसत्थेहिं भज्झवसाणट्ठाणेहिं खं० मो० ॥ ४. सट्टा सं० ॥ ५. वीसं तु ल० । 'वीसंतो डे० ॥ ६. वि शु० । य मो० ॥ Page #13 -------------------------------------------------------------------------- ________________ २८] नंदिसुत्ते हायमाणयाइओहिणाणं २५. से किं तं हायमाणयं ओहिणाणं ? हायमाणयं ओहिणाणं अप्पसत्थेहिं अज्झवसायट्ठाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही परिहायति । से तं हायमाणयं ओहिणाणं ४ । २६. से किं तं पडिवाति ओहिणाणं ? पडिवाति ओहिणाणं जण्णं जहण्णेणं ५ अंगुलस्स असंखेजइभागं वा संखेजइभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूयं वा जूयपुहत्तं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहत्तं वा वियत्थिं वा वियत्थिपुहत्तं वा रयणिं वा रयणिपुहत्तं वा कुच्छि वा कुच्छिपुहत्तं वा घेणुयं वा धणुयपुहत्तं वा गाउयं वा गाउयपुहत्तं वा जोयणं वा जोयणपुहत्तं वा जोयणसयं वा जोयणसयपुहत्तं वा जोयणसहस्सं वा १० जोयणसहस्सपुहत्तं वा जोर्यणसतसहस्सं वा जोयणसतसहस्सपुहत्तं वा जोयणकोडिं वा जोयणकोडिपुहत्तं वा < जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहत्तं वा > उक्कोसेण लोगं वा पासित्ता णं पडिवएज्जा। से तं पडिवाति ओहिणाणं ५। २७. से किं तं अपडिवाति ओहिणाणं ? अपडिवाति ओहिणाणं जेणं अलोगस्स एगमवि आगासंपदेसं पासेज्जा तेण परं अपडिवाति ओहिणाणं। से तं १५ अपडिवाति ओहिणाणं ६। २८. तं समासओ चउविहं पण्णत्तं, तं जहा–दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं ओहिणाणी जहण्णणं अणंताणि रूविदव्वाइं जाणइ पासइ, उक्कोसेणं सव्वाइं रूविदव्वाइं जाणइ पासइ १ । खेत्तओ णं ओहिणाणी जहण्णेणं अंगुलस्स असंखेज्जइभागं जाणइ पासइ, उक्कोसेणं असंखेजाइं अलोए २० लोयमेत्ताई खंडाइं जाणइ पासइ २। कालओ णं ओहिणाणी जहण्णेणं आवलियाए असंखेजइभागं जाणइ पासइ, उक्कोसेणं असंखेजाओ ओसप्पिणीओ १. अप्पसत्थेसुं अज्झवसायट्ठाणेसुं सं० ॥ २. ओही हायति खं० सं० जे० मो० ॥ ३-४.ज्जयभा जे० मु०॥ ५. पुहुत्त पुहत्त पहुत्त शब्दाः सर्वास्वपि सूत्रप्रतिषु अनियततया दृश्यन्ते ॥ ६. विहत्थिं वा विहत्थि' मो० मु० ॥ ७. धणुं वा धणुपु जे० मो० मु० ॥ ८. जोयणलक्खं वा जोयणलक्खपुहत्तं जे. मो० मु० ॥ ९. > एतचिह्नमध्यवर्ती पाठः खं० सं० नास्ति । १०. °पदेसं पासति तेण खं० शु० । पदेसं जाणइ पासइ तेण जे० डे० ल० मो० ॥ ११. तत्थ इति खं० सं० ल० शु० नास्ति॥ १२. लोयप्पमाणमेत्ताई खं० सं० विना ॥ १३. उस्सप्पिणीओ ओसप्पिणीमो जे० डे० ल० मो० शु० ॥ Page #14 -------------------------------------------------------------------------- ________________ नंदिसुत्ते मणपजवणाणं [सु०२९उस्सप्पिणीओ अतीतं च अणागतं च कालं जाणइ पासइ ३। भावओ णं ओहिणाणी जहण्णेणं अणंते भावे जाणइ पासइ, उक्कोसेणं वि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभोगं जाणइ पासइ ४ । २९. ओही भवपञ्चइओ गुणपञ्चइओ य वैण्णिओ एसो । तस्स य बहू वियप्पा, दव्वे खेत्ते य काले य ॥ ५३॥ णेरइय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ ५४ ॥ से तं ओहिणाणं । [ सुत्ताई ३०-३३. मणपजवणाणं ] ३०. [१] से किं तं मणपज्जवणाणं ? मणपज्जवणे णं भंते ! किं मणुस्साणं उप्पज्जइ अमणुस्साणं ? गोयमा ! मणुस्साणं, णो अमणुस्साणं । [२] जइ मणुस्साणं किं सम्मुच्छिममणुस्साणं गब्भवक्कंतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं । [३] जइ गब्भवक्कंतियमणुस्साणं किं कैम्मभूमिअगब्भवक्कंतियमणुस्साणं १५ अकम्मभूमिअगब्भवक्कंतियमणुस्साणं अंतरदीवगगब्भवकंतियमणुस्साणं ? गोयमा ! कम्मभूमिअगब्भवतियमणुस्साणं, णो अकम्मभूमिअगब्भवऋतियमणुस्साणं, णो अंतरदीवगगब्भवक्कंतियमणुस्साणं । [४] जइ कम्मभूमिअगब्भवतियमणुस्साणं किं संखेजवासाउयकम्मभूमिअगब्भववंतियमणुस्साणं असंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं ? गोयमा ! संखेज्जवासाउयकम्मभूमिअगन्भवतियमणुस्साणं, णो असंखेज्जवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं । १. सेणं पि अणंते खं०॥ २. भागो ४। खं० चू० ह०॥ ३. वण्णिओ दुविहो हपा. मपा०॥ ४. तस्सेय बहुवि सं० ॥ ५. इयं गाथा चूर्णिकृद्भिर्न स्वीकृता ॥ ६. सम्मत्तं ओहि खं० ॥ ७. णाणपञ्चक्खं मु० ॥ ८. °णाणं भंते! जे० मो० ॥ ९. मणूसाणं सं० । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥ १०. उप्पजइ इति खं० सं० नास्ति ॥ ११. कम्मभूमगगम्भ' मो० मु० ह० म० विनाऽन्यत्र । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥ Page #15 -------------------------------------------------------------------------- ________________ ३०] नंदिसुत्ते मणपजवणाणं [५] जइ संखेजवासाउयकम्मभूमिअगब्भवक्रतियमणुस्साणं किं पज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं अपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवतियमणुस्साणं ? गोयमा ! पज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो अपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं । [६] जइ पज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं किं ५ सम्मदिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं मिच्छदिट्ठिपज्जतगसंखेजवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं सम्मामिच्छदिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवतंतियमणुस्साणं ? गोयमा ! सम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो मिच्छद्दिटिपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो सम्मामिच्छदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्म- १० भूमिअगब्भवतियमणुस्साणं । [७] जइ सम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं किं संजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं असंजयसम्मदिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवतियमणुस्साणं संजयासंजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवतियमणुस्साणं ? गोयमा ! १५ संजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो असंजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं, णो संजयासंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं। [८] जई संजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं किं पमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवक्कं- २० तियमणुस्साणं अपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं ? गोयमा ! अपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेन्जवासाउयकम्मभूमिअगन्भवतियमणुस्साणं, णो पमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवतियमणुस्साणं। [९] जइ अपमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेजवासाउयकम्मभूमिअगब्भ- २५ वक्कंतियमणुस्साणं किं इड्रिपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं अणिडिपत्तअपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेजवासा १. जति खं० । जदि सं० ॥ Page #16 -------------------------------------------------------------------------- ________________ नंदिसुत्ते उज्जुमइयाइमणपजवणाणं [सु० ३१उयकम्मभूमिअगब्भवक्तंतियमणुस्साणं ? गोयमा ! इडिपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेन्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो अणिडिपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेन्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं मणपजवणाणं समुप्पज्जइ। ३१. तं च दुविहं उप्पज्जइ, तं जहा-उज्जुमती य विउलमती य । ३२. तं समासओ चउव्विहं पण्णतं, तं जहा-दैव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं उजुमती अणंते अणंतपदेसिए खंधे जाणइ पासइ, ते चेव विउलमती अब्भहियतराए जाणइ पासइ १। खेत्तओ णं उँजुमती अहे जाव ईमीसे रयणप्पभाए पुढवीए उंवरिमहेट्ठिलाई खुड्डागपयराइं, उड्ढं जाव जोतिसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखित्ते अडाइजेसु दीव-समुद्देसु पण्णरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवगेसु > सण्णीणं पंचेंदियाणं पजत्तगाणं मणोगते भावे जाणइ पासइ, तं चेव विउलमती अड्राइजेहिं अंगुलेहिं अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं १. तं च दुविहं उप्पज्जइ इति खं० सं० नास्ति । तं जहा-तं दुविहं-उजु ल० ॥ २. उप्पजइ इति शु० नास्ति ॥ ३. विमलमती खं० ॥ ४. दव्वओ ४ । दब्वओ ल० ॥ ५. तत्थ इति खं० सं० ल० नास्ति ॥ ६. अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणति जे. डे. मो० ल० । अब्भहियतराए विसुद्धत्तराए वितिमिरतराए जाणति खं० सं० । एतयोः पाठभेदयोः प्रथमः सूत्रपाठभेदः श्रीमलयगिरिपादः स्ववृत्तावाढतोऽस्ति, द्वितीयः पुनः पाठभेदो भगवता श्रीअभयदेवसूरिणा भगवत्यामष्टमशतकद्वितीयोद्देशके मनःपर्यवज्ञानविषयकसूत्रव्याख्यानावसरे जहा नंदीए [पत्र ३५६-२] इति सूत्रनिर्दिष्टनन्दिसूत्रपाठोद्धरणे तद्व्याख्याने [पत्र ३५९-२] चाहतोऽस्ति । चूर्णि-हरिभद्रवृत्तिसम्मतस्तु अत्रत्यः पाठः शु० आदर्श एव उपलभ्यते ॥ ७. उज्जुमती जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं अहे जाव मु० । नोपलभ्यते कस्मिंश्चिदप्यादर्शऽयं मु. पाठः, नापि चूर्णिकृता वृत्तिकृद्भ्यां चाऽयं पाठः स्वीकृतो व्याख्यातो वा वर्तते । अपि च-श्रीअभयदेवाचार्येणापि भगवत्यां अष्टमशतकद्वितीयोद्देशके नन्दीपाठोद्धरणे [पत्र ३६०-२] नायं पाठ उल्लिखितो व्याख्यातो वाऽस्ति । नापि विशेषावश्यकादौ तट्टीकादिषु वा मनःपर्यवज्ञानक्षेत्रवर्णनाधिकारे जघन्योत्कृष्टस्थानचिन्ता दृश्यते ॥ ८. इमीए ल० ॥ ९. उवरिमहेट्ठिलेसु खुड्डागपयरेसु, उडू खं० सं० । उवरिमहेट्रिल्ले खुड्डागपयरे, उडु खं० सं० विना मलयगिरिवृत्तौ च ॥१०. 'तलो खं० सं० शु० ॥११. 1> एतचिह्नमध्यगतः पाठः खं० सं० जे० ल. नास्ति । श्रीमद्भिरभयदेवाचार्यभगवत्यामष्टमशतकद्वितीयोद्देशके नन्दीसूत्रपाठोद्धरणे [पत्र ३५९] तथा श्रीमलयगिरिसूरिपादैः एतत्सूत्रव्याख्याने एष एव सूत्रपाठ आदृतोऽस्ति ॥ १२. इज्जेहिमंगु मो० मु० ॥ १३. अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं इति हरिभद्र-मलयगिरिवृत्तिसम्मतः सूत्रपाठः जे० मो० मु० ॥ Page #17 -------------------------------------------------------------------------- ________________ १७. ३६] नंदिसुत्ते केवलणाणं खेत्तं जाणइ पासइ २। कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेजइभागं उक्कोसेणं पि पलिओवमस्स असंखेज्जइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चैव विउलमती अँभहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ३ । भावओ णं उज्जुमती अणंते भावे जाणइ पासइ, सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विउलमती अब्भहियतरागं ५ विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ४ । ३३. मणपज्जवणाणं पुण जणमणपरिचिंतियत्थपायडणं । माणुसखेत्तणिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ५५ ॥ .. से तं मणपज्जवणाणं । [ सुत्ताई ३४-४२. केवलणाणं ] ३४. से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं, तं जहाभवत्थकेवलणाणं च सिद्धकेवलणाणं च । ३५. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च । ३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं १५ पण्णत्तं, तं जहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणं च । से तं सजोगिभवत्थकेवलणाणं । १. खेत्तं इति जे० सं० डे० शु० नास्ति । भगवत्यामभयदेवाचार्योदते नन्दीपाठेऽपि नास्ति ॥ २. अत्र नन्दीचूर्णिकृता चूर्णी, श्रीहरिभद्रसूरि-मलयगिरिभ्यां स्वस्ववृत्ती, तथा श्रीजिनभद्रक्षमाश्रमणपादैर्विशेषावश्यके “काले भूय-भविस्से पलियासंखेजभागम्मि ॥ ८१३॥" इत्यत्र, तथा श्रीमलधारिहेमचन्द्रसूरिभिस्तट्टीकायाम् , एवं श्रीमलयगिरिभिरावश्यकवृत्तौ च मनःपर्ययज्ञानकाल. विचारे जघन्योत्कृष्टस्थानचिन्ता कृता न दृश्यत इति अत्रार्थे तद्विदः प्रमाणम् । विशेषावश्यकस्वोपज्ञटीकायाः कोट्याचार्यायटीकायाश्च संक्षिप्तत्वात् तत्रापि नास्त्येतद्विचार इति ॥ ३. च भगवत्यां श० ८ उ० २ नन्दीपाठोद्धरणे ॥ ४. अब्भहियतरागं विउलतरागं इति पदद्वयं खं० सं० लसं० नास्ति । भगवत्यामपि नन्दीपाठोद्धरणे एतत् पदद्वयं नास्ति ॥ ५. अत्र अन्भहियतरागं विउलतरागं वितिमिरतरागं इति पदत्रयं खं० सं० भगवत्यां नन्दीसूत्रपाठोद्धरणे च नास्ति, केवलं विसुद्धतरागं इत्येकमेव पदं वर्तते । अब्भहियतरागं जाणइ ल०॥ Page #18 -------------------------------------------------------------------------- ________________ नंदसुत्ते भवत्थ सिद्ध केवलणाणं [ सु० ३७ ३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं तं जहा - पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयअजोगिभवत्थकेवलणाणं च अचरिमसमयअजोगिभवत्थकेवलणाणं च । से त्तं अजोगिभवत्थकेवलणाणं । ३८. से किं तं सिद्ध केवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्धकेवलणाणं च परंपरसिद्ध केवलणाणं च । ३९. से किं तं अणंतरसिद्ध केवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं तं जहा - तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ १० इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । सेत्तं अतरसिद्ध केवलणाणं । ४०. से किं तं परंपरसिद्ध केवलणाणं १ परंपरसिद्ध केवलणाणं अणेगविहं पण्णत्तं, तं जहा–अपढमसमयसिद्धी दुसमयसिद्ध तिसमयसिद्ध चउसमयसिद्धाँ १५ जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अणंतसमयसिद्धा । से त्तं परंपरसिद्ध केवलणाणं । से त्तं सिद्ध केवलणाणं । ४१. तं समासओ चउव्विहं पण्णत्तं तं जहा - देव्वओ खेत्तओ कालओ भावओ । तँत्थ दव्वओ णं केवलणाणी सव्वदव्वाँई जाणइ पासइ १ । खेत्तओ केवलणाणी सव्वं खेत्तं जाणइ पासइ २ । कालओ णं केवलणाणी सव्वं कालं जाणइ २० पासइ ३ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ४ | ४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाती एगविहं केवलण्णाणं ॥ ५६॥ केवलणाणेणऽत्थे णाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वंइजोग तयं हवइ सेसं ॥ ५७ ॥ १-४. सिद्धकेवलणाणं डे० ल० शु० ॥ ५. दष्वभो ४ । दव्वभो ल० ॥ ६. तत्थ इति खं० सं० ल० शु० नास्ति ॥ ७. 'ब्वातिं जा' शु०॥ ८. सब्वभावे खं० ॥ ९. वइजोग सुयं हवइ तेसिं इत्ययं पाठः वृत्तिकृद्भयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि - " अन्ये त्वेवं पठन्ति - 'वजोग सुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति 'तेषां ' श्रोतॄणाम् । ” इति हारि ० वृत्तौ । “अन्ये त्वेवं पठन्तिवइजोग सुयं हवइ तेसिं' तत्रायमर्थः - ' तेषां ' श्रोतॄणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतमिति व्यवह्नियते इत्यर्थः । ” इति मलयगिरयः ॥ १०. भवे खं० सं० शु० ॥ Page #19 -------------------------------------------------------------------------- ________________ नंदिसुत्ते परोक्खणाणविहाणाइ से तं केवलणाणं । से तं पञ्चक्खणाणं । [ सुत्ताई ४३-४५. परोक्खणाणविहाणं ] ४३. से किं तं पैरोक्खं ? परोक्खं दुविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च । ४४. जत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं ५ तत्थाऽऽभिणिचोहियणाणं । दो वि एयाइं अण्णमण्णमणुगयाइं तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेंति-अभिणिबुज्झइ ति आभिणिबोहियं सुंणतीति सुतं । “मतिघुव्वं सुयं, ण मती सुयपुब्विया।" ४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च। विसेसिया मती सम्मदिट्ठिस्स मती मतिणाणं, मिच्छादिहिस्स मती मतिअण्णाणं । अविसेसियं सुयं १० सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं । १. अत्र चूर्णि-वृत्तिकृतां से तं पञ्चक्खं इत्येव पाठः सम्मतः । नोपलब्धोऽयं पाठः कस्याञ्चिदपि प्रतौ॥ २. परोक्खणाणं? परोक्खणाणं दु खं० विना सर्वेषु सूत्रादर्शषु ॥ ३. चूर्णि-वृत्तिकृद्भिः किल जत्थ मतिनाणं तत्थ सुतनाणं, जत्थ सुतनाणं तत्थ मतिनाणं इतिरूपं सूत्रं मौलभावेनाङ्गीकृतमस्ति । किञ्च श्रीचूर्णिकृदादिभिः मौलभावेनाङ्गीकृतमेतद् जत्थ मतिनाणं इत्यादि सूत्रं साम्प्रतीनेष्वादशेषु नोपलभ्यते। अपि च चूर्ण्यवलोकनेनैतदपि ज्ञायते यत्-चूर्णिकृत्समयभाविष्वादशेषु पाठमेदयुगलमप्यासीदिति, दृश्यतां पत्रं २७ टि. १॥ ४. तत्थ आभि° खं० शु०॥५. इत्थ आय° मो० मु०॥ ६. पण्णवंति शु०। पण्णविंति डे० ल० । पण्णवयंति मो० मु०॥ ७. अभिणिबोज्झतीति खं० । अभिणिबुज्झतीति सं० शु० । अभिणिबुज्झईइ ल० ॥ ८. हियं णाणं, सु खं० ल.. विना ॥ ९. सुइ त्ति मो० मु०॥ १०. पुच्वं जेण सुयं खं० डे० । चूर्णी वृत्त्योश्च जेण इति पदं नास्ति। पुब्वयं सुयं चूर्णौ ॥ ११. अयं मूले स्थापितः सूत्रपाठः सं० मो० विशेषावश्यकमलधारीयवृत्ती १९५ पत्रे नन्दीसूत्रपाठोद्धरणे उपलभ्यते। श्रीहरिभद्रसूरिणाऽपि स्ववृत्तावयमेव सूत्रपाठो व्याख्यातोऽस्ति। विसेसिया सम्मद्दिहिस्स मती मतिणाणं, मिच्छादिट्टिस्स मती मतिअण्णाणं। एवं अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं जे. डे० ल. शु० । अयमेव सूत्रपाठः श्रीमता मलयगिरिणा व्याख्यातोऽस्ति । विसेसिया मती सम्महिट्ठिस्स मतिणाणं, मिच्छहिहिस्स मतिअण्णाणं । अविसेसियं सुयं सुयणाणं सुयअण्णाणं च । विसेसियं सुयं सम्महिटिस्स सुयणाणं, मिच्छद्दिट्ठिस्स सुयअण्णाणं । खं०॥ Page #20 -------------------------------------------------------------------------- ________________ नंदिसुत्ते आभिणिबोहियणाणं [सु० ४६[ सुत्ताई ४६-६०. आभिणिबोहियणाणं ] ४६. से किं तं आभिणिबोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं, तं जहा-सुणिस्सियं च असुयणिस्सियं च । ४७. से किं तं असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं, ५ तं जहा उप्पत्तिया १ वेणंइया २ कम्मया ३ पारिणामिया ४ । बुद्धी चउन्विहा वुत्ता पंचमा नोवलब्भइ ॥५८॥ पुव्वं अदिट्ठमसुयमवेइयतक्खणविसुद्धगहियत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया णाम ॥ ५९॥ भैरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गित्थि १४-१५ पंति १६ पुत्ते १७॥६०॥ भरहसिल १ मिंढ २ कुक्कुड ३ वालुय ४ हत्थी ५ य अगड ६ वणसंडे ७ । पायस ८ अइया ९ पत्ते १० खाडहिला ११ पंच पियरो १२ य ॥ ६१ ॥ महुसित्थ १८ मुद्दियंके १९-२० य णाणए २१ भिक्खु २२ चेडगणिहाणे २३ । २० . सिक्खा २४ य अत्थसत्थे २५ इच्छा य महं २६ सतसहस्से २७॥ ६२॥ १। १. वेणयिया खं० शु०। वेगतिया सं०॥ २. भई जे० डे० । भए मो० शु० । भति सं०॥ ३.६०-६१ गाथे खं० शु० डेल० प्रतिषु पूर्वापरव्यत्यासेन वर्तेते ॥४. गंडग खं०॥ ५.पय ल०॥ ६.कुक्कुड ३ तिल ४ वालुय ५हत्थि ६ अगड ७ इतिरूपः सूत्रपाठः सर्वास्वपि सूत्रप्रतिषूपलभ्यते। आवश्यकनियुक्त्यादावपीत्थम्भूत एव पाठ उपलभ्यते, तथैव च तत्र सर्वैरपि चूर्णि-वृत्तिकृदादिभिः व्याख्यातोऽस्ति। किञ्चेजन्नन्दीसूत्रचूादावव्याख्यानाद् मलयगिरिपादवृत्त्यनुसारी पाठआदृतोऽस्ति॥ ७. पायस ८ पत्ते ९ अइया १० इति पाठानुसारेण मलयगिरिणा व्याख्यातमस्ति, न चोपलभ्यतेऽयं पाठः कुत्राप्यादर्श ॥ ८. २. पणए २१ भिक्खू २२ य चेडग प्रत्यन्तरे ॥ Page #21 -------------------------------------------------------------------------- ________________ ४७] नंदिसुत्ते असुयणिस्सियं आभिणिबोहियणाणं भरणित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभयोलोगफलवती विणयसमुत्था हवइ बुद्धी ॥ ६३॥ णिमित्ते १ अत्थसत्थे २ य लेहे ३ गणिए ४ य कूव ५ अस्से ६ य । गद्दभ ७ लक्खण ८ गंठी ९ _अंगए १० रहिए य गणिया य ११ ॥ ६४॥ सीया साडी दीहं च तणं अवसव्वयं च कुंचस्स १२ । निबोदएँ १३ य गोणे घोडग पडणं च रुक्खाओ १४ ॥६५॥२॥ उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी ॥६६॥ हेरण्णिए १ करिसए २ कोलिय ३ डोएँ ४ य मुत्ति ५ घय ६ पवए ७ । तुण्णाग ८ वड्डई ९ पू विए १० य घड ११ चित्तकारे १२ य ॥ ६७ ॥३। अणुमाण-हेउ-दिटुंतसाहिया वयविवागपरिणामा । हिय-णीसेसफलवती बुद्धी परिणामिया णाम ॥ ६८॥ अभए १ सेट्टि २ कुमारे ३ देवी(१ वे) ४ उदिओदए हवति राया ५। साहू य णंदिसेणे ६ धणदत्ते ७ साव(? वि)ग ८ अमच्चे ९॥ ६९॥ खमए १० अमचपुत्ते ११ चाणक्के १२ चेव थूलभद्दे १३ य। णासिक्कसुंदरी-नंदे १४ वइरे १५ परिणामिया बुद्धी ॥ ७० ॥ चलणाहण १६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गि २० थूभिंदे २१-२२। १. आसे ६ य ल०॥ २. अगए १० गणिया य रहिए य ११ सर्वास्वपि सूत्रप्रतिषु । आवश्यकनियुक्त्यादौ तवृत्त्यादौ च मूलगत एव पाठ उपलभ्यते ॥ ३. निव्वोदएण १३ गोगे शु० ॥ ४. डोवे मो० मु० ॥ ५. ° विवक्कपरि खं० सं० ल० शु० ॥ ६.णिस्सेस शु० मो० मु० ॥ ७. खवगे मो० ॥ ८. °णामबुद्धीए डे० ल० मु० ॥ Page #22 -------------------------------------------------------------------------- ________________ २२ नंदसुत्ते सुयणिस्लियं आभिणिबोहियणाणं परिणामियबुद्धी एवमादी उदाहरणा ॥ ७१ ॥ ४ । से त्तं असुयणिस्सियं । ४८. से किं तं सुयणिस्सियं मतिणाणं ? ५ चउव्विहं पण्णत्तं तं जहा - उग्गहे १ ईहा २ अवाए ३ धारणा ४ | [ सु० ४८ २० सुयणिस्सियं मतिणाणं ४९. से किं तं उग्गहे ? उग्गहे दुविहे पण्णत्ते, तं जहा - अत्थोग्गहे य वंजणोग् य । ५०. से किं तं वंजणोग्गहे ? वंजणोग्गहे चउव्विहे पण्णत्ते, तं जहासोतिंदियवंजणोग्गहे १ घाणेंदियवंजणोग्गहे २ जिब्भिदियवंजणोग्गहे ३ फासें१० दियवंजणोग्गहे ४ । से त्तं वंजणोग्गहे । ५१. [१] से किं तं अत्थोग्गहे ? अत्थोग्गहे छव्विहे पण्णत्ते, तं जहासोइंदियअत्थोग्गहे १ चक्खिदियअत्थोग्गहे २ घाणिंदियअत्थोग्गहे ३ जिब्भिदियअत्थोग्गहे ४ फासिंदियअत्थोग्गहे ५ णोइंदियअत्थोग्गहे ६ | [२] तस्स णं इमे एगट्टिया णाणाघोसा णाणावंजणा पंच णामधेया भवंति, १५ तं जहा - ओहिणया १ उवधारणया २ सवणता ३ अवलंबणता ४ मेहा ५ । सेत्तं उग्गहे १ । ५२. [१] से किं तं ईहा ? ईहा छव्विहा पण्णत्ता, तं जहासोतेंदियईहा १ चैक्खिदियईहा २ घाणेंदियईहा ३ जिब्भिंदियईहा ४ फासेंदियईहा ५ णोइंदियईहा ६ । [२] तीसे णं इमे एगट्टिया णाणाघोसा णाणावंजणा पंच णामधेर्यां भवंति, तं जहा - आभोगणया १ मग्गणया २ गवेसणया ३ चिंता ४ वीमंसा ५ । से त्तं ईहा २ । ५३. [१] से किं तं अवाए ? अवाए छव्विहे पण्णत्ते, तं जहा- सोइंदियाँवाए १ चक्खिदियांवाए २ घाणेंदियांवाए ३ जिब्भिदियांवाए ४ फासेंदियाँवाए ५ णोइंदियाँवाए ६। १. चक्खुंदि° खं० सं० ॥ २. घेज्जा भ° जे० मो० शु० मु० ॥ ३. ओगेन्ह जे० मो० शु० मु० ॥ ४. अवधा° जे० ॥ ५. चक्खुंदि सं० ॥ ६. घेज्जा भ° जे० मो० मु० ॥ ७. 'यभवाए डे०मु०॥ ८. चक्खुंदि सं० ॥ ९-१३ यअवाए डे० मु० ॥ Page #23 -------------------------------------------------------------------------- ________________ नंदिसुत्ते पडिबोहगदिट्टंतो [२] तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेयां भवंति, तं जहा - औवट्टणया १ पच्चावट्टणया २ अवाए ३ बुद्धी ४ विणाणे ५ । सेत्तं अवाए ३ । ५७] ५४. [१] से किं तं धारणा ? धारणा छव्विहा पण्णत्ता, तं जहासोइंदियधारणा १ चक्खिदियधारणा २ घाणिंदियधारणा ३ जिब्भिंदियधारणा ४ फासिंदियधारणा ५ णोइंदियधारणा ६ । ५ [२] तीसे णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेर्यो भवंति, तं जहा - धरणा १ धारणा २ ठवणा ३ पतिट्ठा ४ कोट्ठे ५ । से त्तं धारणा ४ । ५५. उग्गहे एक्सामइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवा, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं । ५६. एवं अट्ठावीसतिविहस्स आभिणिबोहियणाणस्स वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्ठतेण मल्लगदिट्ठतेण य । २३ १. 'चिज्जा मो० मु० ॥ २. भाउट्टणया पच्चाउट्टणया चू० । आउंटणया पच्चाउंटणया सं० ल० ॥ ३. विण्णाणं खं० सं० ॥ ४. 'धिज्जा भ° जे० मो० मु० ॥ ५. एतत् सूत्रं चूर्णिकृता नास्त्यादृतम्। उग्गहे एक्कं समयं ईहा ऽवाया मुहुत्तमद्धं ति, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं ल० । उग्गह एकं समयं, ईहा वाया मुहुत्तमेत्तं तु । कालमसंखं संखं च धारणा होति णायव्वा ॥ खं० ॥ ६. इच्चेतस्स अट्ठा चू० ॥ ७ से णं जहा मो० ॥ ८. केयि शु० ॥ ९. पडिबोधज्जा हा० चू० ॥ १०. एवं इति खं० सं० नास्ति ॥ ११. चोदगं सं० ॥ १२. वदासी खं० ॥ १० ५७. से किं तं पडिबोहगदितेणं ? पडिबोहगदितेणं से जहाणामए केई पुरिसे कंचि पुरिसं सुतं पंडिबोहेज्जा ' अमुगा ! अमुग ! ' त्ति, तत्थ य चोयगे पन्नवगं एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति ? दुसमयपविट्ठा १५ पोग्गला गहणमागच्छंति ? जाव दससमयपविट्ठा पोग्गला गहणमागच्छंति ? संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति ? असंखेज्जसमयपविट्ठा पोग्गला गहण - मागच्छंति ? एवं वदतं चोयेगं पण्णवगे एवं वयसी - णो एकसमयपविट्ठा पोग्गला गहणमागच्छंति, णो दुसमयपविट्ठा पोग्गला गहणमागच्छंति, जाव णो दससमयपविट्ठा पोग्गला गहणमागच्छंति, णो संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, २० असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति । से तं पडिबोहगदितेणं । Page #24 -------------------------------------------------------------------------- ________________ २४ नंदिसुत्ते मल्लगदिटुंतो [सु०५८५८. [१] से किं तं मल्लगदिटुंतेणं ? मल्लगदिद्रुतेणं से जहाणामए केई पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा से णडे, अण्णे पक्खित्ते से वि णटे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जं णं तं मल्लगं रॉवेहिइ, होही से उदगबिंदू जंण्णं तंसि मलगंसि ठाहिति, "होही ५ से उदगबिंदू जैण्णं तं मल्लगं भैरेहिइ, होही से उदगबिंदू ज णं तं मलगं पवाहेहिइ, ऍवामेवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजणं पूरितं होइ ताहे हुँ' ति करेइ "णो चेव णं जाणइ "के वेस सद्दाइ ? तओ ईहं पविसइ तओ जाणइ अमुगे एस सैंदाइ, तेओ अवायं पविसइ तओ से उवगयं हवइ, तओ णं धारणं पविसइ, तओ णं धारेइ "संखेनं वा कालं १० असंखेनं वा कालं । [२] से जहाणामए केई पुरिसे अव्वत्तं सदं सैंणेजा तेणं सद्दे त्ति उग्गहिए, णो चेव णं जाणइ के वेस सैद्दाइ ?, तओ ईहं पविसइ ततो जाणति अमुगे एस सद्दे, ततो णं अवायं विसइ ततो से उवगयं हवइ, ततो धारणं विसइ, तओ णं धारेइ संखेनं वा कालं असंखेनं वा कालं । १. तेणं जहा को दिटुंतो? से जहा खं०॥ २. केयि शु० ॥ ३. अण्णे वि प° खं० विना ॥ ४. °माणे पक्खिप्पमाणे होही डे० ॥ ५. होहिति खं० शु०। होहिइ ल. डे० ॥ ६. जे गं चू० ॥ ७. रावेहिइ सं० ल० शु०। रवेहिइ जे०॥ ८. होहिति खं० शु० ॥ ९. जे णं चू०॥ १०. मल्लगे ठा खं० सं० ॥११. होहिति खं० शु०॥ १२. जे णं चू० । जो णं खं० ॥ १३. भरेहिति इत्यनन्तरं विशेषावश्यकमहाभाष्यमलधारीयटीकायां १४८ पत्रे नन्दीसूत्रपाठोद्धरणे 'होही से उदगबिंदू जे णं तंसि मल्लगंसि न ढाहिहिति' इत्यधिकं 'न हाहिहिति' सूत्रमुपलभ्यते; नोपलभ्यते इदं सूत्रं सर्वास्वपि सूत्रप्रतिषु। चूर्णी वृत्योस्तु सुगमत्वाद् एतत्सूत्रस्य व्याख्यैव नास्ति ॥ १४. जे णं चू०। जो णं खं० डे० ॥ १५. एवमेव खं० । एमेव शु०॥ १६. मेव पक्खिप्पमाणेहिं अणंतेहिं पोग्ग ल. विआमलवृत्ती १४८ पत्रे नन्दीसूत्रपाठोद्धरणे। मेव पक्खिप्पमाणेहिं पोग्ग खं०। 'मेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं पोग्ग सं० ॥ १७. 'हो' ति खं० ॥ १८. ण उण जा' खं० सं० ॥ १९. के वि एस जे. मो० शु० मु०॥ २०. सद्दे त्ति खं० । सद्द त्ति सं० ॥ २१. तओ उवयाणं गच्छति, तओ से उवग्गहो हवइ खं०॥ २२. गच्छति खं० सं० शु. ल.॥ २३. संखेजकालं असंखेजकालं ल० ॥ २४. केयि शु०॥ २५. सुणेइ तेणं डे० ल० ॥ २६. सद्द त्ति खं० शु० । सद्दो त्ति जे० ३० ल. मो० ॥ २७. सद्दे त्ति चू०॥ २८. अणुपविसइ चू०॥ २९. गच्छति खं० सं० शु. ल. ॥ ३०. पडिवजेति संखेज खं० सं०॥ Page #25 -------------------------------------------------------------------------- ________________ ५९ ] नंदि सुत्ते उग्गहाइकमविभावणं <' एवं अव्वत्तं रूवं, अव्वत्तं गंधं, अव्वत्तं रसं, अव्वत्तं फासं पडिसंवेदेज्जा | D [३] से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा, तेणं सुँमिणे त्ति उग्गहिएै, ण पुण जाणति के वेस सुमिणे ? त्ति, तओ ईहं पविसइ, तओ जाणति अमुगे एस सुमिणे त्ति, ततो अवायं पँविसइ, ततो से उवगयं हवइ, ततो धारणं पँविसइ, तैओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से त्तं ५ मलगदितेणं । ५९. तं समासओ चउव्विहं पण्णत्तं तं जहा - - देव्वओ खेत्तओ कालओ भावओ । तैत्थ दव्वओ णं आभिणिबोहियणाणी आएसेणं सव्वदव्वाइं जीणइ ण 1 १.Page #26 -------------------------------------------------------------------------- ________________ २६ ५ १० नंदसुत्ते आभिणिबोहियणाणोवसंहारो [ सु० ६० पासइ १ । खेत्तओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ ण पासइ २ । कालओ णं आभिणिबोहियणाणी आएसेणं सव्वं कालं जाणइ ण पासइ ३ । भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ ण पासइ ४ । ६०. उग्गह ईंहाऽवाओ य धारणा एव होंति चत्तारि । आभिणिबोहियणाणस्स भेयवत्थू समासेणं ॥ ७२॥ अत्थाणं उग्गहणं तु उग्गहं, तह वियालणं ईहं । ववसायं तु अवायं, धरणं पुण धारणं बिंति ॥ ७३ ॥ उग्गहो एक्कं समयं, ईहा-Sवाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होति णायव्वा ॥ ७४ ॥ पुट्ठे सुणेति सद्दं, रूवं पुण पासती अपुट्ठे तु । गंधं रसं च फासं च बद्ध-पुढं वियागरे ॥ ७५ ॥ भासासमसेढीओ सद्दं जं सुणइ मीसैंयं सुणइ । वीसेढी पुण सदं सुणेति णियमा पराधाए ॥ ७६ ॥ पश्यति अवग्रहेहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात् । 'खेत्तओ' त्ति क्षेत्रमाश्रित्य आभिनिबोधिकज्ञानविषयं क्षेत्रं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र 'आदेसेणं' ति ओघतः श्रुतपरिकर्मणया वा 'सव्वं खेत्तं ' ति लोकालोकरूपम् । एवं कालतो भावतश्चेति ।... . इदं च सूत्रं नन्द्यां इहैव च वाचनान्तरे 'न पासइ' त्ति पाठान्तरेणाधीतम् । एवं च नन्दिटीकाकृता [हरिभद्रसूरिणा ] व्याख्यातम् - " आदेश : - प्रकारः, स च सामान्यतो विशेषतश्च । तत्र द्रव्यजातिसामान्यादेशेन 'सर्वद्रव्याणि ' धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, ' न पश्यति' सर्वान् धर्मास्तिकायादीन् शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति । " ३५८ पत्रे ॥ १. ईह अवाभो सं० शु० ल० मो० ॥ २. श्रीहरिभद्र - मलयगिरिपादाभ्यामियं गाथा पाठान्तरेण इत्थं निर्दिष्टा व्याख्याता च दृश्यते अत्थाणं उग्गहणम्मि उग्गहो, तह वियालणे ईहा । ववसायम्मि अवाभो, धरणं पुण धारणं बिंति ॥ मो० डे० ल० मु० प्रतिष्वपि इयं गाथा इत्थंरूपैव लभ्यते ॥ ३. 'त्तमंतं हपा० मपा० ॥ ४. मीसियं डे० मो० मु० ॥ Page #27 -------------------------------------------------------------------------- ________________ ६५] २७ नंदिसुत्ते सुयणाणभेदा अक्खरसुयं च ईहा अपोह वीमंसा मग्गणा य गवसणा । सण्णा सती मती पण्णा सव्वं आभिणिबोहियं ॥ ७७॥ से तं आभिणिबोहियणाणपरोक्खं । [ सुत्ताई ६१-१२० सुयणाणं ] ६१. से किं तं सुयणाणपरोक्खं ? सुयणाणपरोक्खं चोईसविहं पण्णत्तं, तं जहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं ७ अणादीयं ८ सपज्जवसियं ९ अपज्जवसिय १० गमियं ११ अगमियं १२ अंगपविढे १३ अणंगपविट्ठ १४ । ६२. से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तं जहासण्णक्खरं १ वंजणक्खरं २ लद्धिअक्खरं ३। ६३. से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणाऽऽगिती। से तं सण्णक्खरं १।। ६४. से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो। से तं वंजणक्खरं २। ६५. से किं तं लॅद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धीयस्स लद्धि- १५ अक्खरं समुप्पज्जइ, तं जहा-सोइंदियलद्धिअक्खरं १ चक्खिदियलद्धिअक्खरं २ घाणेदियलद्धिअक्खरं ३ रसणिंदियलद्धिअक्खरं ४ फासेंदियलद्धिअक्खरं ५ णोइंदियलद्धिअक्खरं ६ । से तं लद्धिअक्खरं ३ । से तं अक्खरसुयं १। १. से तं आभिणिबोहियणाणपरोक्खं, से तं मतिणाणं इति निगमनवाक्यद्वयम् जे० डे० ल. मु०। किञ्च श्रीहरिभद्रसूरि-मलयगिरिवृत्त्योः प्रथमं निगमनवाक्यं व्याख्यातमस्ति, चूर्णिकृता पुनः द्वितीयं निगमनवाक्यं व्याख्यातं वर्तते, इति वृत्ति-चूर्णिकृतामेकतरदेव निगमनवाक्यमभिमतम्। अपि च चूर्णिकृता चूौं—“से किं तं मतिणाणं?" ति एस आदीए जा पुच्छा तस्स सव्वहा सरूवे वणिते इमं परिसमत्तिदंसगं णिगमणवाक्यम्-‘से तं मतिणाणं' ति" इत्यादि [पत्र. ४४ पं० ४] यन्निगमनवाक्यव्याख्यानावसरे निष्टङ्कितमस्ति तत्र किलैतत् चिन्त्यमस्ति यत्-चूर्णावपि ‘से किं तं आभिणिबोधिकेत्यादि सुत्तं' [पत्र. ३२ पं० २३] इति आदिवाक्यमुपक्षिप्तं वर्तते तत् किमिति चूर्णी निगमनवाक्यव्याख्यानावसरे “से किं तं मतिणाणं?" ति एस आदीए जा पुच्छा" इत्यादि चूर्णिकृता निरदेशि? इत्यत्रार्थे तद्विद एव प्रमाणमिति ॥ २. चउद्दस मो० ॥ ३. ती सण्णक्खरं । से तं खं० सं० डे० ल. शु०॥ ४.°लावो वंजणक्खरं। सेत्तं खं० सं० डे० ल० शु०॥५. अस्मिन् सूत्रे सर्वत्र लद्धियक्खरं इति सं० शु० मो० ॥ Page #28 -------------------------------------------------------------------------- ________________ २८ नंदिसुत्ते अणक्खर-सण्णि-असण्णि-सम्मसुयाई [सु० ६६६६. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा ऊससियं णीससियं णिच्छूढं खासियं च छीयं च । णिस्सिंघियमणुसारं अणक्खरं छेलियादीयं ॥ ७८॥ से तं अणक्खरसुयं २। ६७. से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तं जहाकालिओवएसेणं १ हेऊवएसेणं २ दिद्विवादोवदेसेणं ३। ६८. से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा १० अपोहो मग्गणा गवेसणा चिंता वीमंसा से णं सण्णि त्ति लब्भइ, जस्स णं णत्थि ईहा अपोहो मग्गणा गवसणा चिंता वीमंसा से णं असणीति लब्भइ। से तं कालिओवएसेणं १। ६९. से किं तं हेऊवएसेणं? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुत्रिया करणसत्ती से णं संण्णीति लब्भइ, जस्स णं णत्थि अभि१५ संधारणपुब्बिया करणसत्ती से णं असंण्णि ति लब्भइ। से तं हेऊवएसेणं २ । ७०. से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भति, असण्णिसुयस्स खओवसमेणं असण्णी लब्भति । से तं दिहिवाओवएसेणं ३ । से तं सण्णिसुयं ३ । से तं असण्णिसुयं ४ । ७१. [१] से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण-दसणधरेहिं तेलोक्कणिरिक्खिय-महिय-पूइएहिं तीय-पच्चुप्पण्णमणागयजाणएहिं सवण्णूहि सबरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ णायाधम्मकहाओ ६ १. णिस्संघिय ह०॥ २. जस्सऽत्थि खं० सं० ल. शु०॥ ३. अवोहो जे० मो० मु०॥ ४. सण्णीति जे. मो० मु० ॥ ५. स्स णत्थि खं० सं० ल० शु० ॥ ६. अवोहो जे० मो० मु० ॥ ७. °ण्णी लखं० सं० डे० ल० शु०॥ ८. जस्सऽस्थि खं० सं० ल. शु०॥ ९. सण्णि त्ति ल° डे. शु० । सण्णी ल° खं० सं० जे०॥ १०. असण्णी ल° खं० सं० जे० डे. ल. शु० ॥ ११-१२. °वादोव खं० । °वातोव सं०॥ १३. क्कचहित-महिय-पूइएहिं चू०, अनुयोगद्वारेषु (पत्र. ३७.१) च ॥ १४. पडुप्प जे. मो० मु० ॥१५. दंसीहिं सं०॥ Page #29 -------------------------------------------------------------------------- ________________ ७२] नंदिसुत्ते मिच्छसुयं उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुयं ११ दिट्टिवाओ १२ । [२] इच्चेयं दुवालसंगं गणिपिडगं चोहसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसुं भयणा । से त्तं सम्मसुयं ५ । २९ १ ७२. [१] से किं तं मिच्छसुयं ? मिच्छसुयं जं इमं अण्णाणिएहिं ५ मिच्छद्दिट्ठीहिं सच्छंद बुद्धि-मतिवियँप्पियं तं जहा - भारहं रामायणं २ हंभीमासुरक्खं ३ कोडिलेयं ४ संगंभद्दियाओ ५ खोडेंमुहं ६ कप्पासियं ७ नामसुमं ८ कैणगसत्तरी ९ वैइसेसियं १० बुद्धवयणं ११ "वेसितं १२ कँविलं १३ लोगाँयतं १४ सङ्कितंतं १५ माढरं १६ पुराणं १७ वांगरणं १८ गादी १९ | अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा । १. चउदस ल० ॥ २. भिण्णे भ° खं० सं० डे० ल० ॥ ३-४ मिच्छासुतं खं० सं० जे० ॥ ५. इत आरभ्य चत्तारि य वेदा संगोवंगापर्यन्तं सूत्रमिदं समग्रमपि अनुयोगद्वारेषु वर्तते [पत्र. ३६- १]॥ ६. मिच्छादिट्टिएहिं मो० मु० ॥ ७. विगपि जे० मो० मु० ॥ ८. हंभीमासुरुक्खं खं० डे० शु० । दंभीमासुरुक्खं मो० । भीमासुरुक्खं जे० मु० । “भंभीयमासुरुक्खे माढर- कोडिलदंडनीतीसु । ” – अस्य व्यवहारभाष्यगाथार्धस्य मलयगिरि कृता व्याख्या–“भम्भ्याम् आसुवृक्षे माढरे नीतिशास्त्रे कौटिल्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते ।” [ व्यवहार० भाग ३ पत्रं १३२ ] । अत्र प्राचीनासु व्यवहारभाष्यप्रतिषु “हंभीयमा सुरक्खं ” इति पाठो वर्तते । “भाभीयमासुरक्खं भारह-रामायणादिउवएसा । तुच्छा असाहणीया सुयअण्णाणं ति णं बेंति ॥ ३०३ ॥ [ संस्कृतच्छाया — ] भाभीतमासुरक्षं भारतरामायणाद्युपदेशाः । तुच्छा असाधनीयाः श्रुताज्ञानमिति इदं ब्रुवन्ति ॥ ३०३ ॥ [ भाषार्थ:-] चौरशास्त्र, तथा हिंसाशास्त्र, भारत, रामायण आदिके परमार्थशून्य अत एव अनादरणीय उपदेशोंको मिथ्याश्रुतज्ञान कहते हैं। " [ गोमटसार- जीवकाण्ड पत्र ११७ ] । “ निर्घण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्विन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां बार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरुते हेतुविद्यायाम् ” इत्यादि ललितविस्तरे परि० १२• ३३ पद्यानन्तरम्. पत्रं १०८ ॥ ९. कोडल्लयं मो० मु० विना ॥ १०. सभ डे० ल० | सद्दभ° शु० । सगडभ° मु० । अनुयोगद्वारेषु संगभद्दियाओ सतभद्दियाभो इत्येते नामपाठान्तरे अपि प्रत्यन्तरेषु दृश्येते ॥ ११. घोडमुहं शु० । खं० सं० प्रत्योरेतन्नामैव नास्ति । अनुयोगद्वारेषु पुनः घोडगमुहं, घोडयसुहं, घोडयसहं, घोडयसुयं इति नामपाठान्तराण्यपि प्रत्यन्तरेषु दृश्यन्ते ॥ १२. नागसुहुमं जे० मु० अनु० ॥ १३. कणगसत्तरी नामानन्तरं रयणावली इत्यधिकं नाम शु० ॥ १४. वति से शु० ॥ १५. तेसिअं खं० सं० डे० मो० । तेरासि मु० ॥ १६. काविलियं डे० ल० मो० मु० । काविलं अनु० ॥ १७. णागायतं सं० ॥ १८. पोराणं डे० ॥ १९. वागरणं १८ भागवयं १९ पायंजली २० पुस्यदेवयं २१ लेहं २२ गणियं २३ सउणरुयं २४ णाडगादी २५ । भहवा जे०डे० ॥ १० Page #30 -------------------------------------------------------------------------- ________________ ३० नंदिसुत्ते साइ-अणाइसुयाई [सु०७३[२] ऐयाई मिच्छद्दिट्ठिस्स मिच्छेत्तपरिग्गहियाई मिच्छेसुयं, एयाणि चेव सम्मद्दिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । [३] अहवा मिच्छद्दिट्टिस्स वि सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिट्ठियाँ तेहिं चेर्व समएहिं चोइया समाणा केई सपक्खदिट्ठीओ वति । से तं मिच्छंसुयं ६। ___७३. से किं तं सादीयं सपज्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउँच्छित्तिणयट्टयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्ठयाए अणादीयं अपज्जवसियं । ७४. तं समासओ चउव्विहं पण्णतं, तं जहा-दव्वओ खेत्तओ कालओ १० भावओ। तत्थ दव्वओ णं सम्मसयं एगं पुरिसं पडुच्च सादीयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणादीयं अपज्जवसियं १। खेत्तओ णं पंच भरहाइं पंच एरवयाई पडुच्च सादीयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणादीयं अपज्जवसिय २। कालओ' णं ओसप्पिणिं उससप्पिणिं च पडुच्च सादीयं सपजवसियं,"णोओसप्पिणिं णोउस्सप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३। भावओ णं जे जया जिणपण्णत्ता १५ भावा आघविजंति पण्णविजंति परूविजंति दंसिजंति णिदंसिजति उवदंसिज्जति ते तया भावे पडुच्च सादीयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणादीयं अपज्जवसियं ४। ७५. अहवा भवसिद्धीयस्स सुयं सौईयं सपजवसियं, अभवसिद्धीयस्स सुयं अणादीयं अपज्जवसियं । १. अयं सूत्रांशः चूर्णी क्रमव्यत्यासेन व्याख्यातोऽस्ति । तथाहि-"इच्चताई सम्महिटिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । इच्चेताई मिच्छद्दिटिस्स मिच्छत्तपरिग्गहियाई मिच्छसुतं"। २. °च्छहिट्रिपरि ख० ॥३. मिच्छासयं डे० मो० मु० ॥ ४. वि एयाई चेव स चू० मो० मु०॥५. ट्ठिणो तेहिं डे० ल० चू० ॥ ६. °व ससमएहिं जे०॥७. केइ इति पदं खं० सं० ल. शु० नास्ति ॥ ८. चयंति जे० मो० ह० म०॥ ९. मिच्छासुयं डे० मो० मु० ॥ १०. इच्चेइयं मो० मु०॥ ११. वुच्छि मो० मु०॥ १२. अवुच्छि° मो० मु०॥ १३. तत्थ इति पदं खं० सं० डे. ल. शु० नास्ति ॥१४. एराव सं० शु०॥ १५.पंच विदेहाई ल०॥ १६.णं उस्सप्पिणि ओसप्पिणिं च जे० मो० मु०॥ १७. णोउस्सप्पिणिं णोओसप्पिणिं च खं० सं० जे० डे० शु० मो० मु०॥ १८. ते भावे पडुच ल. ते तहा पडुच चू० । ते तदा पडुच्च खं० सं० शु० चूपा० ॥ १९. सायि सप खं० । साई सप ल० ॥ Page #31 -------------------------------------------------------------------------- ________________ नंदिसुत्ते गमियागमियाइसुर्य ७६. सव्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणियं पंज्जवग्गक्खरं णिप्फन्जइ। ७७. सैव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिचुग्घाडिओ, जति पुण सो' वि आवरिजा तेणं जीवो अँजीवत्तं पावेजा । सुट्ट वि मेहसमुदए होति पभा चंद-सूराणं । से तं सौदीयं सपज्जवसियं । से तं अणादीयं अपज्जवसितं ७।८।९।१०। ७८. से किं तं गमियं ? गमियं दिट्ठिवाओ। अगमियं कालियं सुयं । से तं गमियं ११ । से तं अगमियं १२। ७९. अँहवा तं समासओ दुविहं पण्णत्तं, तं जहा–अंगपैविढं अंगबाहिरं च । ८०. से किं तं 'अंगबाहिरं ? "अंगबाहिरं दुविहं पण्णत्तं, तं जहा- १० आवस्सगं च आवस्सगवइरित्तं च । ८१. से किं तं आवस्सगं ? आवस्सगं छव्विहं पण्णत्तं, तं जहासामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६। से तं आवस्सगं । १. पजवक्खरं जे० मो० मु० विआमलवृत्तौ २६८ पत्रे नन्दिसूत्रपाठोद्धरणे ॥ २.द्वादशारनयचक्रवृत्ती इदं सूत्रमित्थं वर्तते--"सव्वजीवाणं पि य णं अक्खरस्स अणंततमो भागो णिच्चुग्घाडितओ। तं नि जदि आवरिजिज तेण जीवा अजीवतं पावे । सुदृ वि मेहसमुदये होइ पभा चंद-सूराणं ॥ १ ॥" अत्रैव च नयचक्रप्रत्यन्तरे अणंतभागो इति जीवो अजीवतं इति च पाठभेदोऽप्युपलभ्यते ॥ ३. डियओ सं० चू० ॥४. अत्र चूर्णिकृता चूर्णी “जति पुण सो वि वरिज्जेज्ज तेण जीवो अजीवयं पावे। सुट्ट वि मेहसमुदए होति पहा चंद-सूराणं ॥१॥" [कल्पभाष्ये गा. ७४] इति गाथैवोल्लिखिताऽस्ति; नयचक्रोद्धरणेऽपि पाठभेदेन गाथैव दृश्यते । अस्मत्संगृहीतसूत्रप्रतिषु ये विविधाः पाठभेदा वर्तन्ते, यच्च पाठस्य स्वरूपमीक्ष्यते, एतत्सर्वविचारणेन सम्भाव्यते यदत्र सूत्रे गाथैव भ्रष्टतां प्राप्ताऽस्ति । वृत्तिकृतोराचार्ययोः पुनरत्र किं गद्यं गाथा वा मान्यमस्ति? इति न सम्यगवगम्यते, तथापि वृत्तिस्वरूपावलोकनेन गाथैव तेषां सम्मतेति सम्भाव्यते ॥ ५. सो वि वरिज्जेज्जा सं० शु० । सो वाऽऽवरिज्जेज खं० ॥ ६. तेणं जे० मो० मु० ॥ ७. अजीवतं ल.॥ ८. पावेज्ज खं० ॥ ९. सादी सप सं० शु० । सआदि सप खं०॥ १०. सुयं इति खं० सं० डे० ल० शु० नास्ति ॥११. अहवा इति खं० सं० ल० शु० नास्ति ॥ १२. पविढेच अंग जे०॥ १३. अणंगपविटुंच खं० सं० डे. ल. शु० ॥१४-१५. अणंगपविढे खं० सं० डे. ल. शु० ॥ १६. वंदणं खं० सं० डे. ल. शु०॥ १७. काओसग्गो सं० ॥ Page #32 -------------------------------------------------------------------------- ________________ ३२ नंदसुत्ते अनंगपविट्ठसुए उक्कालिय- कालियाइ [ सु० ८२८२. से किं तं आवस्सगवइरित्तं ? आवस्सगवइरित्तं दुविहं पण्णत्तं, तं जहा - कालियं च उक्कालियं च । ८३. से किं तं उक्कालियं ? उक्कालियं अणेगविहं पण्णत्तं, तं जहादसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ ओवाइयं ५ ५ रोयपसेणियं ६ जीवाभिगमो ७ पण्णवणा ८ महापण्णवणा ९ पमादप्पमादं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदावेज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ १० चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ । से तं उक्कालियं । ८४. से किं तं कौलियं ? कालियं अणेगविहं पण्णत्तं तं जहाउत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ णिसीहं ५ महासिहं ६ इसिभासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डिया विमाणपविभत्ती ११ महल्लिया विमाणपविभत्ती १२ १५ अंगचूलिया १३ वग्गैचूलिया १४ विर्वांहचूलिया १५ अँरुणोववाए १६ १. " भोवाइयं' ति प्राकृतत्वाद् वर्णलोपे औपपातिकम् इति पाक्षिकसूत्रवृत्तौ । उववाइयं शु० मु० ॥ २. रायपसेणीयं खं० । रायपसेणइयं डे० ल० शु० ॥ ३. क्खाणं २९ एवमाइ । से तं जे० मो० मु० । एवमाइ इति सूत्रपदं चूर्णि वृत्तिकृद्भिर्नास्ति व्याख्यातम् । अपि च जे० प्रतौ अत्रार्थे “ टीकायामिदं न दृश्यते इति टिप्पनकमपि वर्तते ॥ ४. कालियं अनंगपविट्ठे ? कालियं अनंगपविद्धं भणेग खं० सं० शु० ॥ ५. वंगचू खं० सं० ल० शु० ॥ ६. वियाह शु० ल० ॥ ७ उववाएपदान्तानि सूत्रनामानि अस्मदादृतास्वष्टासु सूत्रप्रतिषु चूर्ण्यादर्शेषु हारि० वृत्तौ मलयगिरिवृत्तौ पाक्षिकसूत्रयशोदेवीयत्रृत्तौ च क्रमव्यत्यासेन न्यूनाधिकभावेन च वर्त्तन्ते । तथाहि – अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए समणोववाए वेलंधरोववाए देविंदोववाए उट्ठाण जे० मो० मु० । अरुणोववाए वरुणोववाए गरुलवाए धरणोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण डे० । अरुणोववाए वरुणोaare गरुलोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण सं० शु० । अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए देविंदोववाए उट्ठाण खं० । अरुणोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण ल० । अथ च – अरुणोववाए इति सूत्रनामव्याख्यानानन्तरं हरिभद्रवृत्तौ “ एवं वरुणोववादादिसु वि भाणियव्वं " इति; मलयगिरिवृत्तौ च " एवं गरुडोपपातादिष्वपि भावना कार्या" इति; पाक्षिकसूत्रवृत्तौ च " एवं वरुणोपपात - गरुडोपपातवैश्रमणोपपात- वेलन्धरोपपात - देवेन्द्रोपपातेष्वपि वाच्यम्” इति निर्दिष्टं वर्त्तते । चूर्ण्यादर्शेषु पुनः पाठभेदत्रयं दृश्यते--१ श्रीसागरानन्दसूरिमुद्रिते चूर्ण्यादर्शे [पत्र ४९ ] " एवं गरुले वरुणे >> " Page #33 -------------------------------------------------------------------------- ________________ ३३ ८६] नंदिसुत्ते अंगपविट्ठसुयं वरुणोववाए १७ गरुलोववाए १८ धरणोववाए १९ वेसमणोववाए २० देविंदोववाए २१ वेलंधरोववाए २२ उट्ठाणसुयं २३ समुट्ठाणसुयं २४ नागपरियावणियाओ २५ निरयावलियाओ २६ कैप्पियाओ २७ कप्पवडिंसियाओ २८ पुफियाओ २९ पुप्फचूलियाओ ३० वण्हीदसाओ ३१। ८५. एवमाइयाइं चउरासीती पइण्णगसहस्साई भगवतो अरहँतो ५ सिरिउसहसामिस्स आइतित्थयरस्स, तहा संखेजाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोइस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सिरसा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउबिहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेयबुद्धा वि तत्तिया चेव । से तं कालियं । से तं आवस्सयवइरित्तं । से तं अणंगपविलु १३ । १० ८६. से किं तं अंगपविलृ ? अंगपविठं दुवालसविहं पण्णत्तं, तं जहाआयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठिवाओ १२। वेसमणे सक्के-देविंदे वेलंधरे यत्ति" इति; २ श्रीविजयदानसूरिसम्पादितमुद्रितचूादर्श [पत्र ९०-१] "एवं वरुणे गरुले धरणे वेसमणे वेलंधरे सक्के-देविंदे य त्ति" इति; ३ अस्माभिराहते शुद्धतमे जेसलमेरुसत्के तालपत्रीयप्राचीनतमचूकॊदर्श च "एवं गरुले धरणे वेसमणे सक्के-देविंदे वेलंधरे यत्ति" इति च। श्रीसागरानन्दसूरीयो वाचनाभेद आदर्शान्तरेषु प्राप्यते; श्रीदानसूरीयो वाचनाभेदस्तु नोपलभ्यते कस्मिंश्चिदप्यादर्श इत्यतः सम्भाव्यते-श्रीमद्भिर्दानसूरिभिः मुद्रितसूत्रादर्श-चूर्फादर्शान्तर-हारि०वृत्ति-पाक्षिकवृत्त्याद्यवलोकनेन पाठगलनसम्भावनया सूत्रनामप्रक्षेपः क्रमभेदश्चापि विहितोऽस्तीति ॥ १. वरुणोववाए इति पदं चूर्णिकृता श्रीमलयगिरिणा च न स्वीकृतम् ॥ २. परियाणियाओ चू० । पारियावणियाओ जे० । परियावलियाओ खं० मो० ल०॥ ३. कप्पियाओ इति पदं चूर्णिकृता न स्वीकृतम् ॥ ४. वहीदसाओ इति नाम्नः प्राग् वण्हीयामओ इत्यधिकं नाम शु० पाक्षिकसूत्रे च । नेदं नाम चूर्णि-वृत्त्यादिषु व्याख्यातं निर्दिष्टं वाऽस्ति । तथा वण्हीदसाओ इत्येतदनन्तरं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं इत्येतान्यधिकानि कालिकश्रुतनामानि पाक्षिकसूत्रे उपलभ्यन्ते ॥ ५.याति सं०॥ ६. भगवओ अरहओ सिरिउसहसामिस्स, मज्झिमगाणं जिणाणं संखेजाणि पइण्णगसहस्साणि, चोइस सं० डे० । भगवओ अरहओ उसहस्स समणाणं, मज्झिमगाणं इत्यादि शु०। भगवओ उसहरिसि(सिरि)स्स समणस्स, मज्झिमगाणं इत्यादि खं० ल० । त्रयाणामप्येषां पाठभेदानां मज्झिमगाणं० इत्याद्युत्तरांशेन समानत्वेऽपि नैकतरोऽपि सूत्रपाठो वृत्तिकृतोः सम्मतः । वृत्तिकृद्यां तु मूले आइत एव पाठो व्याख्यातोऽस्ति । चूर्णिकृता पुनः सं० डे० पाठानुसारेण व्याख्यातमस्तीति सम्भाव्यते ॥ ७. °ओ उसहस्स चू० ॥ ८.सीसा जे० डे० मो० ल. शु०॥९. सूतगडो खं० शु०। सूयगडं सं०॥१०.विवाह खं० विना Page #34 -------------------------------------------------------------------------- ________________ ३४ नंदिसुत्ते अंगपविठ्ठसुए आयारो सूयगडो य . [सु० ८७८७. से किं तं आयारे ? आयारे णं समणाणं णिग्गंथाणं आयार-गोयरविणय-वेणइय-सिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तीओ आघविजंति । से समासओ पंचविहे पण्णत्ते, तं जहा-णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे ५। आयारे णं परित्ता वायणा, संखेजा ५ अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेनाओ पडिवत्तीओ। से णं अंगट्ठयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठारस पयसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा । सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविजंति परूविजंति दसिजति णिदंसिजति उवदंसिर्जति। से एवंआया, एवंनाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविजइ । से तं आयारे १ । ८८. से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोयालोए सूइजइ, जीवा सूइजति, अजीवा सूइज्जति, जीवाजीवा सूइति, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जई। सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिण्हं तेसँट्ठाणं पौवादुयसयाणं व्हं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं १. वाइणा ल.॥२. चूर्णौ संखेज्जाओ पडिवत्तीओ, संखेजाओ णिज्जुत्तीओ, इतिरूपेण व्यत्यासेन व्याख्यातोऽस्ति ॥ ३-४. सीइं ल०॥ ५.स्सातिं शु० । स्साणि मो० मु० ।। ६. चूर्णिकृता एवंआया इति पाठो न गृहीतो न च व्याख्यातोऽस्ति, किन्तु श्रीहरिभद्रसूरिणा श्रीमलयगिरिणा च एष पाठो गृहीतोऽस्ति, साम्प्रतं च प्राप्तासु सर्वास्वपि नन्दीसूत्रमूलप्रतिषु एष पाठो दृश्यते। समवायाङ्गसूत्रवृत्तावभयदेवसूरिभिः एवंआया इति पाठो नन्दीसूत्रत्वेनाऽऽतो व्याख्यातश्चापि दृश्यते । तैरेव च तत्र स्पष्टं निर्दिष्टं यद्-असौ पाठो न समवायाङ्गसूत्रप्रतिषु वर्त्तत इति । एतच्चेदं सूचयति यत्-चूर्णिकारप्राप्तप्रतिभ्यो भिन्ना एव नन्दीसूत्रप्रतयो हरिभद्रादीनां समक्षमासन् , तथाऽभयदेवसूरिप्राप्तासु समवायाङ्गसूत्रप्रतिषु एष पाठो नाऽऽसीत् । सम्प्रति प्राप्यमाणासु च समवायाङ्गसूत्रस्य कतिपयासु प्रतिषु दृश्यमान एष पाठोऽभयदेवसूरिनिक्षिप्त-व्याख्यातपाठानुरोधेनैवाऽऽयात इति सम्भाव्यते॥७. वणया आ° खं० ल० ॥ ८. आचारे ल० ॥ ९. जंति खं० सं० ल०॥ १०. जंति डे० शु० ॥ ११. असीयस्स खं० सं० विना ॥ १२. रासीए खं० ॥ १३. यावा सं० शु० मो० मु०॥ १४. तेवट्ठाणं खं० सं० जे० डे. ल.। हारि० वृत्ती समवायाङ्गसूत्रादिषु च तेसटाणं इति पाठो वर्तते ॥ १५. पासंडियसयाणं जे० डे. मो. मु० । श्रीमलयगिरिभिरयमेव पाठ आइतोऽस्ति ॥ Page #35 -------------------------------------------------------------------------- ________________ ३५ ९०] नंदिसुत्ते अंगपविट्ठसुए ठाणे समवाए य अंगठ्ठयाए बिईए अंगे, दो सुयक्खंधा, तेवीसं अज्झयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पदसहस्साणि पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति णिदंसिजति उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा ५ आघविजेइ । से तं सूयगडे २।। ८९. से किं तं ठाणे ? ठाणे णं जीवा ठाविनंति, अजीवा ठाविनंति, जीवाजीवा ठाविजंति, लोए ठाविज्जइ, अलोए ठाविज्जइ, लोयालोए ठाविज्जइ, >ससमए ठाविज्जइ, परसमए ठाविज्जइ, ससमय-परसमए ठाविजइ। ठाणे णं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा णदीओ आघविनंति । ठाणे णं एंगाइयाए एगुत्तरियाए वुड्डीए दसट्ठाणगविवड़ियाणं भावाणं परूर्वणया आघविजति। ठाणे णं परित्ता वायणा, संखेजा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेजाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से गं अंगट्ठयाए तइए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तरि १५ पदसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविनंति परूविजंति दंसिर्जति णिदंसिजति उवदंसिजंति। से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करण-परूवणा आघविजई। से तं ठाणे ३ । ९०. से किं तं समवाए ? समवाए णं जीवा समासिज्जति, अजीवा २० समासिजंति, जीवाजीवा समासिज्जंति, लोए समासिज्जइ, अलोए समासिज्जइ, लोयालोए समासिज्जंति, ससमए समासिज्जइ, परसमए समासिज्जइ, ससमय १. बिदिए शु० । बिईए ल. ॥ २. जंति खं० शु० ल. डे० ॥ ३. > एतच्चिह्नमध्यवर्ती पाठः जे० मो० मु० प्रतिषु ससमय-परसमए ठाविजह इति पाठानन्तरं वर्तते ॥ ४. ठाणे णं इति खं० सं० ल० शु० नास्ति ॥ ५. एगाइयाणं एगुत्तरियाणं दसठाण सं० डे. ल. शु० ॥ ६. वणा जे० मो० ॥ ७. जंति ख० डे० शु० ॥ ८. संखेजाओ निज्जुत्तीओ इति ख० सं० ल० शु० समवायाङ्गसूत्रे च नास्ति ॥ ९. संखेजाओ संगहणीओ इति मो० मु० नास्ति ॥ १०. संखेजाओ पडिवत्तीओ ख० सं० ल. शु० समवायानसूत्रे च नास्ति ॥ ११. खं० सं० ल. शु० प्रतिषु अणंता गमा अणंता पज्जवा इति नास्ति ॥ १२. °वणया खं० सं० डे० ल० ॥ १३. जति खं० सं० डे० ल०॥ Page #36 -------------------------------------------------------------------------- ________________ ३६ नंदिसुत्ते अंगपविट्ठसुए वियाहे [सु० ९१परसमए समासिज्जंति । समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड़ियाणं भावाणं परूवणा आघविजइ। दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समासिज्जइ । समवाए णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेजाओ पडिवत्तीओ, संखेज्जाओ संगहणीओ। से णं अंगट्ठयाए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसयसहस्से पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिज्जति णिदंसिज्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवेणा आघविनति । से तं समवाए ४ । ९१ से किं तं वियाहे ? वियाहे णं जीवा वियाहिज्जंति, अजीवा वियाहिज्जंति, जीवाजीवा वियाहिजंति, लोए वियाहिज्जइ, अलोए वियाहिजइ, लोयालोए वियाहिनंति, ससमए वियाहिज्जइ, परसमए वियाहिज्जइ, ससमयपरसमए वियाहिज्जति । वियाहे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगठ्ठयाए पंचमे अंगे, एगे सुयक्खंधे, एगे सातिरेगे अज्झयणसते, दस उद्देसगसहस्साई, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साई, दो लक्खा अट्ठासीतिं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, १. लसविहस्स मो० डे० ॥ २. पज्जवग्गे सं० । पल्लवग्गे इत्यस्यार्थः-"तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसङ्ख्यानम् , यथा 'परित्ता तसा' इत्यादि। पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् , पर्यः पल्यङ्कः इत्यादिवदिति । अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणम् ।” इति समवायाङ्गसूत्रवृत्तौ ११३-२ पत्रे ॥ ३. वायस्स णं डे० मो० ॥ ४. सिलोगा, संखेज्जाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से गं मो० मु०॥ ५. णया ल०॥ ६. जंति खं० सं० ॥ ७-८. विवाहे जे० मो० मु० ॥ ९. विवाहस्स णं जे० डे० मो० मु० ॥ १०. डे० विनाऽन्यत्र-सिलोगा, संखेजाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेजाओ निज्जुत्तीओ, संखेजाओ परिवत्तीओ। से णं जे० मो० ॥ ११.स्साइं, चउरासीई पयसहस्साइं पयग्गेणं, इति समवायाङ्गसूत्रे पाठः । अत्राभयदेवीया टीका-"चतुरशीतिः पदसहस्राणि पदाणेति, समवायापेक्षया द्विगुणताया इहानाश्रयणात् , अन्यथा द्वे लक्षे अष्टाशीतिः सहस्राणि च भवन्तीति।" इति ११६-१ पत्रे। तथैतदर्थसमर्थकः “विवाहपण्णत्तीए णं भगवतीए चउरासीइं पदसहस्सा पदग्गेण" इति समवायाङ्गे ८४ स्थानके सूत्रपाठोऽपि वर्त्तते ॥ Page #37 -------------------------------------------------------------------------- ________________ नंदिसुत्ते अंगपविट्ठसुए णायाधम्मकहाओ ३७ अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्धणिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति णिदंसिर्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवंणा आघविजइ । से तं वियाहे ५। ९२. से किं तं णायाधम्मकहाओ ? णायाधम्मकहासु णं णायाणं णगराइं ५ उज्जाणाई चेइयाँई वणसंडाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोग-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जाओ परियागा सुयपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविजंति । दस धम्मकहाणं वग्गा । तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई, १० एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाइं, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइओवक्खाइयासयाई, एवमेव सपुव्वावरेणं अद्भुट्ठाओ कहाणगकोडीओ भवंति ति मक्खायं । णायाधम्मकहाणं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेन्जा वेढा, संखेजा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए छठे अंगे, दो सुयक्खंधा, १५ एगूणवीसं णातज्झयणा, एंगूणवीसं उद्देसणकाला, एंगूणवीसं समुद्देसणकाला, संखेजोइं पर्यसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पन्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिर्जति णिदसिजति उवदंसिजंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूर्वेणा आघविजइ । से २० तं णायाधम्मकहाओ ६। १. वणया ल०॥ २. जंति खं० सं० ल०॥ ३. विवाहे खं० सं० विना ॥ ४. चेतियातिं वणसंडातिं शु० ॥ ५. पियरो धम्मायरिया धम्मकहाओ इह-पारलोइया इढिविसेसा जे० मो० मु० । “धम्मायरिया धम्मकहाओ इहलोइय-परलोइयइड्ढिविसेसा" इति समवायाङ्गे ॥ ६. पवजा परियागा खं० सं० डे. ल. शु० । “पव्वजाओ सुयपरिग्गहा तवोवहाणाई परियागा संलेहणाओ" इति समवायाङ्गे ॥ ७. वग्गा पण्णता । तत्थ सं० ॥ ८. सिलोगा, संखेज्जाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं जे० ॥ ९. °णवीसं अज्झयणा खं० जे० डे० ल. मो० शु० समवायाङ्गे च ॥१०-११. एगूणतीसं ल० ॥१२. संखेज्जा पयसहस्सा, जे० मो० ॥ १३. पयसयसह समवायाङ्गे॥ १४.°वणया खं० सं० ल० शु०॥ १५. जंति खं० सं० डे.. शु० ल०॥ Page #38 -------------------------------------------------------------------------- ________________ ३८ १० १५ नंदसुत्ते अंगपविट्ठसुए उवासगदसाओ अंतगडदसाओ य [सु० ९३९३. से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं गराई उज्जाणारं चेइयाइं वैणसंडाई समोसरणाई रायाणो अम्मा-पियँरो धम्मकहाओ धम्मायरिया इहलोग - परलोइया रिद्धविसेसा भोगपरिच्चायो परियागा सुयपरिग्गहा तवोवहाणाई सीलव्वय-गुण- वेरमण - पच्चक्खाण-पोसहोववासपडिवज्रणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाइं देवलोगगमणाई सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । उवासगदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्टयाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पंदसहस्साइं पयग्गेणं । संखेज्जा अक्खरा, अनंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड - णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परुविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण - करणपरूवणा आघविज्जॆर्इ । से त्तं उवासगदसाओ ७। ९४. से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं णगराई उज्जाणारं चेतियाइं वैणसंडाई समोसरणाई रायाणो अम्मा- पियँरो धम्मकहाओ धम्मायरिया इहेँलोग-परलोगिया रिद्धिविसेसा भोगेपरिच्चागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाँइं अंतकिरियाओ १. चेतियातिं शु० ॥ २. वणसंडाई खं० सं० शु० नास्ति ॥ ३. पियरो धम्मायरिया धम्मकहाओ जे० मो० मु० ॥ ४. इहलोइय-परलोइया इड्ढिवि जे० मो० मु० ॥ ५. या पव्वज्जाभो परि° जे० डे० ल० शु० ॥ ६. संखेज्जाओ संगहणीओ जे० मो० नास्ति ॥ ७. संखेज्जाओ पडिवत्तीओ खं० डे० ल० शु० नास्ति ॥ ८. संखेज्जा पदसहस्सा प जे० मो० मु० ॥ ९. “ पदसय सहस्साइं ” समवायागे ॥ १०. वणया ल० ॥ ११. जंति खं० सं० डे० ल० ॥ १२. वणसंडाई इति खं० सं० डे० ल० शु० नास्ति ॥ १३. पियरो धम्मायरिया धम्मकहाओ जे० ल० मो० मु० ॥ १४. इहलोइय-पारलोइया इड्ढवि मो० । 'लोइयपरलोइया इड्ढिवि जे० मु० ॥ १५. भोगपरिभोगा खं० ल० शु० ॥ " भोगपरिभोगा' इति पदम् तत्र परिहरणा होइ परिभोगो' [ त्ति वचनाद् भोगविषयः परिभोगः - परित्याग एवोच्यते । " इति नन्दीहारिभद्रीयवृत्तिदुर्गपदव्याख्याकाराः ॥ १६. पव्वज्जा परियागा सुत ख० । पव्वज्जा सुत ल० ॥ १७. इं देवलो गगमणाई सुकुलपच्चायाईओ पुणबोहिलाभा अंत मो० मु० विना । नायं पाठोऽन्तकृद्भिः सह सङ्गतः ॥ Page #39 -------------------------------------------------------------------------- ________________ ९५] नंदसुत्ते अंगपविट्ठसुए अणुत्तरोववाइयदसाओ य आघविज्जंति। अंतगडदेसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए अट्ठमे अंगे, ऐंगे सुयक्खंधे, अट्ठ वग्गा, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत - कड- ५ णिबद्ध - णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूर्वेणा आघविइ । से त्तं अंतगडदसाओ ८ । ३९ ९५. से किं तं अणुत्तरोववाइयदसाओ ? अणुत्तरोववाइयदसासु णं .अणुत्तरोववाइयाणं णगराई उज्जाणारं चेइयाइं वँणसंडाई समोसरणाई रायाणो १० अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोगं-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई अणुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । अणुत्तरोववाइयदेंसासु णं परित्ता वयणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ १५ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्टयाए १. दसाणं जे० सं० ॥ २. संखेज्जाओ संगहणीओ इति जे० मो० मु० नास्ति ॥ ३. संखेज्जाओ पडिवत्तीओ इति खं० सं० ल० शु० नास्ति ॥ ४. एगे सुयक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पद [सत ] सहस्साइं पयग्गेणं इति समवायाङ्गसूत्रे पाठः । अत्राभयदेवीया टीका “ नवरं 'दस अज्झयण' त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात् । यच्चेह पठ्यते ' सत्त वग्ग' त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथापठितत्वात्। तद्वृत्तिश्चेयम् –' अट्ठ वग्ग' त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्ययना वा' । सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते ततो भणितं ' अट्ठ उद्देसणकाला ' इत्यादि । इह च दश उद्देशनकाला अभिधीयन्ते इति नास्याभिप्रायमवगच्छामः । तथा संख्यातानि पदशतसहस्राणि पदाग्रेणेति तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति । १२१-२ पत्रे ॥ ५. वणया खं० ल० ॥ ६. विज्जंति खं० सं० डे० ल० शु० ॥ ७. वणसंडाई इति मो० मु० एव वर्त्तते ॥ ८. धम्मायरिया धम्मकहाओ मो० मु० ॥ ९. लोइय-परलोइया जे० मो० मु० ॥ १०. अणुत्तरोववत्ती सु० शु० । अणुत्तरोववाय त्ति सुखं० सं० ॥ ११. दसाणं सं० जे० मो० ॥ १२. वाइणा ल० ॥ १३. संखेज्जाभो णिज्जुत्तीओ इति ल० नास्ति ॥ १४. संखेज्जाओ संगहणीओ जे० मो० नास्ति ॥ १५. संखेज्जाओ पडिवत्तीओ खं० सं० ल० शु० नास्ति ॥ Page #40 -------------------------------------------------------------------------- ________________ नंदिसुत्ते अंगपविट्ठसुए पण्हावागरणाई [सु० ९६णवमे अंगे, एंगे सुयक्खंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णता भावा आघविजंति पण्णविजंति परूविजंति दंसिर्जति णिदंसिर्जति ५ उवदंसिज्जति । से एवंआया, एवंणाया, एवंविण्णाया एवं चरण-करणपरूवाँ आघविजइ । से तं अणुत्तरोववाइयदसाओ ९ । ९६. से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अत्तरं पसिणसयं, अट्ठत्तरं अपसिणसयं, अट्टत्तरं पसिणापसिणसंयं, अण्णे वि विविधा दिव्वा विजातिसया नाग-सुवण्णेहि य सद्धिं दिव्वाँ संवाया आघविजंति । पण्हावागरणाणं १० परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगट्ठयाए दसमे अंगे, एगे सुयक्खंधे पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाई पदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पन्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध१५ णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविनंति परूविजंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति। से एवंआया, एवंणाया, एवंविण्णाया, एवं चरणकरणपरूवणा आघविजइ। से तं पण्हावागरणाई १०। - ९७. [१] से किं तं विवागसुतं ? विवागसुते णं सुकड-दुक्कडाणं कम्माणं फल-विवागा आघविजंति । तत्थ णं दस दुहविवागा, दस सुहविवागा। १. एगे सुयक्खंधे, दस अज्झयणा, तिणि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पयसयसहस्साई पयग्गेणं पण्णत्ता, संखेज्जाणि अक्खराणि इति समवायाङ्गे । अत्राभयदेवपादाः- "इह अध्ययनसमूहो वर्गः, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेति, अत्राभिप्रायो न ज्ञायत इति ।" १२३-२ पत्रे ।। २. बणया ल० ॥३. विज्जति खं० सं० डे० ल. शु०॥ ४. सयं, तं जहा-अंगुट्टपसिणाई बाहुपसिणाई अदागपसिणाई, अण्णे वि जे. डे० ल. मो० मु०॥ ५. वि विचित्ता दिव्वा सर्वासु सूत्रप्रतिषु। हारि० वृत्तौ एष एव पाठो व्याख्यातोऽस्ति। मलयगिरिपादाः पुनः चूर्णिकारमनुसृताः सन्ति ॥ ६. दिव्वा इति सं० शु० एव वर्तते ॥ ७. दिव्वा संधाणा संधणंति इति चूपा०; दिव्याः सन्ध्वानाः सन्ध्वनन्ति इत्यर्थः ॥ ८. संखेजाओ संगहणीओ इति जे० मो० नास्ति ॥ ९. संखेजाओ पडिवत्तीओ खं० सं० ल. शु० समवायाङ्गे च नास्ति ॥१०. विजंति खं० सं० ड़े. ल. शु०॥ ११. विवागे आधविजइ जे० मो० मु०॥ Page #41 -------------------------------------------------------------------------- ________________ ९८] नंदिसुत्ते अंगपविट्ठसुए विवागसुए [२] से' किं तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं णगराई उज्जाणाई वणसंडाइं चेइयाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया इहलोइय-परलोइया 'रिद्धिविसेसा निरयगॅमणाई दुहपरंपराओ संसारभवपवंचा दुकुलपच्चायाईओ दुलहबोहियत्तं आपविजंति । से तं दुहविवागा। [३] से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं णगराइं उज्जाणाई वणसंडाइं चेइयाइं समोसरणाइं रायाणो अम्मा-पियंरो धम्मकहाओ धम्मायरिया इहलोइअ-परलोइया रिद्धिविसेसा भोगपरिचागा पव्वजाओ परियागा सुतपरिग्गहा तवोवहाणाइं संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाइं सुहपरंपराओ सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य १० आघविज्जति । [से तं सुहविवागा।] [४] विवागसुते णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगठ्ठयाए एक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखेजाइं पैदसहस्साइं १५ पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा. सासय-कडणिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविनंति परूविजंति दंसिर्जति णिदंसिर्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवणा आघविजइ। से तं विवागसुतं ११। २० ९८. से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणा आघविजेंति। १. से किं तं दुहविवागा? इति खं० शु० नास्ति । समवायाङ्गे तु प्रश्नवाक्यं वर्तत एव ॥ २. धम्मायरिया धम्मकहाओ सं० जे० डे. ल. मो० मु० ॥ ३. इहलोग-परलोगिया सं०॥ ४. इड्ढिवि मो० मु०॥ ५. गमणं ख० ॥ ६. भवपबंधा सं० ल० समवायाङ्गे च ॥ ७. से तं दुहविवागा। से किं तं सुहविवागा? इति खं० शु० नास्ति, समवायाने तु वर्तते ॥ ८. °पियरो धम्मायरिया धम्मकहाओ खं० डे० ॥ ९. इहलोग-पारलोगिया इडिविसेसा जे० मो० मु०॥ १०. जा परि खं० ॥ ११. विवागसुयस्स णं जे० मो० मु०। विवागेसु गं शु० ॥ १२. पदसतसह समवायाङ्गे ॥ १३. विजंति खं० सं० डे० ल० शु०॥ १४. विजंति खं० सं० डे० ल० ॥ Page #42 -------------------------------------------------------------------------- ________________ ४२ नंदसुत्ते अंगपट्ठिए दिट्टिवाए परिकम्मे [ सु० ९९ से समासओ पंचविहे पण्णत्ते, तं जहा - पेरिकम्मे १ सुत्ताई २ पुव्वगते ३ अणुओगे ४ चूलिया ५ । ९९. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तं जहा - सिद्ध सेणियापरिकम्मे १ मणुस्स सेणियापरिकम्मे २ पुट्ठसेणियापरिकम्मे ३ ओगाढसेणियापरिकम्मे ४ उवसंपज्जणसेणियापरिकम्मे ५ विप्पजहणसेणियापरिकम्मे ६ चैतअचुतसेणियापरिकम्मे ७ । ५ १००. से किं तं सिद्धसेोणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तं जहा - माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाई ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १० केउभूयपँडिग्गहो ११ संसारपॅडिग्गहो १२ नंदावत्तं १३ सिद्धांवत्तं १४ । से त्तं सिद्धसेणियापरिकम्मे १ । १०१. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तं जहा - माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाइं ३ पाढो ४ आमासपयाई ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १५ केउभूयपडिग्गहो ११ संसारंपेंडिग्गहो १२ णंदावत्तं १३ मणुस्सीवत्तं १४ । से त्तं मणुस्ससेणियापरिकम् २ | २० १०२. से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा–पाढो १ आमासयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ गुणं ६ तिगुणं ७ भूयपडिग्गहो ८ संसारपैडिग्गहो ९ णंदावत्तं १० पुट्ठावत्तं ११ । से त्तं पुट्ठसेणियापरिकम्मे ३ । १०३. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा - पाढो १ आमासपयाई २ केभूयं ३ रासिबद्धं ४ १. परिकम्मं जे० मो० मु० विना ॥ २. सुयाइं खं० ॥ ३. ओगाहणसे समवाया ॥ ४. विजहणसे खं० सं० ल० शु० । विप्पजहसे समवायाने ॥ ५. चुयअचुय ल० शु० । चुयाचुय° डे० ॥ ६. अटूप सं० ॥ ७-८ परिग्गहो ल० ॥ ९. सिद्धादहं सं० । सिद्धबद्धं समवायाङ्गे ॥ १०. परिग्गहो जे० ॥ ११. स्सादहं सं० | मणुस्सबद्धं समवायाङ्गे ॥ १२. पयाई एवमादि। से तंपुटु खं० सं० । पयाई २ इच्चाइ । से तं पुटु ल० ॥ १३. परिग्गहो जे० ॥ १४. केउभूयं ३ इच्चादि । से तं ओगाढ° खं० सं० डे० ल० ॥ Page #43 -------------------------------------------------------------------------- ________________ १०८] नंदिसुत्ते अंगपविट्ठसुए दिट्ठिवाए परिकम्मे एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपंडिग्गहो ९ गंदावत्तं १० ओगाढावत्तं ११ । से तं ओगाढसेणियापरिकम्मे ४ । १०४. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपजणसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- ५ पडिग्गहो ९ णंदावत्तं १० उवसंपज्जणावत्तं ११। से तं उवसंपज्जणसेणियापरिकम्मे ५। १०५. से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पँजहणसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पांढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- १० पडिग्गहो ९ गंदावत्तं १० विप्पजहणावत्तं ११। से तं विप्पजहणसेणियापरिकम्मे ६। १०६. से किं तं चुर्यमचुयसेणियापरिकम्मे ? चुयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पांढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- १५ पडिग्गहो ९ गंदावत्तं १० चुयमचुयावत्तं ११ । से तं चुंयमचुयसेणियापरिकम्मे ७। १०७. ['इंचेइयाइं सत्त परिकम्माई, छ ससमइयाइं सत्त आजीवियाई,] छ चउक्कणइयाई, सत्त तेरासियाई । से तं परिकम्मे १ । $१०८. [१] से किं तं सुत्ताइं? सुताइं बावीसं पण्णताइं, तं जहा- २० १. परिग्गहो जे० ॥२. पाढो १ इच्चादि। से त्तं उव खं० सं० डे० ल०॥३-४. विजहण' खं० सं० ल. शु० ॥ ५. पाढो १ इच्चादि। से तं विजहण खं० सं० डे० ल.॥ ६-७. चुयअचुय जे० डे. ल.॥ ८. पाढाइ। से तं चुय खं० सं० डे. ल.॥ ९. चुयअचुय डे० ल०। चुयाचुय जे० ॥ १०. एतत् चतुरस्रकोष्ठकान्तवर्ति सूत्रं सूत्रप्रतिषु न वर्तते । चूर्णि-वृत्तिकृद्भिः पुनराहतं दृश्यत इति समवायाङ्गसूत्रात् सूत्रांशोऽयमत्रोद्धृतोऽस्ति ॥ ११.याई नइयाई। से तं सं० ॥ १२. सुत्ताई बावीसाइं पण्णत्ताई, तं जहा खं० सं० । सुत्ताई अट्ठासीतिं भवंतीति मक्खायाई, तं जहा समवायाङ्गे ॥ Page #44 -------------------------------------------------------------------------- ________________ ४४ नंदिसुत्ते अंगपविट्ठसुए दिट्टिवाए. सुत्ताई [सु० १०८उज्जुसुतं १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ आयच्चायं १० सोवत्थिप्पण्णं ११ णंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वेयावचं १५ एवंभूयं १६ भूयावत्तं १७ वत्तमाणुप्पयं १८ समभिरूढं १९ सव्वओभई २० पण्णासं २१ दुप्परिग्गहं २२ । [२] इच्चेयाइं बावीसं सुत्ताइं छिण्णच्छेयणइयाइं ससमयसुत्तपरिवाडीए सुत्ताई १ इच्चेयाइं बावीसं सुत्ताई अच्छिण्णच्छेयणइयाइं आजीवियसुत्तपरिवाडीए सुत्ताई २ इच्चेयाइं बावीसं सुत्ताइं तिगणइयाइं तेरासियसुत्तपरिवाडीए सुत्ताई ३ ईंचेयाइं बावीसं सुत्ताइं चउक्कणइयाइं ससमयसुत्तपरिवाडीए सुंताई ४ एवामेव सपुवावरेणं अट्ठासीतिं सुत्ताइ भैवंतीति मक्खायं । से तं सुत्ताइं २। १. नन्दिसूत्रप्रत्यन्तरेषु द्वाविंशतिसूत्रनाम्नां पाठभेदोऽधउल्लिखितकोष्ठकाद् ज्ञातव्यः-- अत्र शून्येन पाठभेदाभावो ज्ञातव्यः, न तु पाठाभाव इति ॥ समाएसं. खं० प्रतिः | सं० प्रतिः जे० प्रतिः डे० प्रतिः ल० प्रतिः मो० प्रतिः शु० प्रतिः १. उज्जुसुतं २. परिणयापरिणयं ३. बहुभंगियं बहुभंगीयं । बहुभंगीयं ४. विज्झवियच्चियं विज्झायव्वावियं विजयचरियं विजयविधत्तं विजयविधत्तं विजयचरियं वियच्चवियत्तं ५. अणंतरं ६. परंपरं ७. समाणं मासाणं मासाणं समाणसं | समाणसं | सामाणं ८. संजूहं संजूह संजूहं जूहं जूह | संजूहं जूहं ९. भिण्णं __० । सभिण्णं सभिण्णं १०. आयच्चाई आयच्चायं आहच्चायं | आहव्वयं | आवयं | आहव्वायं । आहब्वाय ११. सावट्ठिपत्तं सोवत्थिप्पण्णं सोमत्थिप्पत्तं सोवत्थियवत्तं सोमच्छिप्पन्नं सोवत्थिअंघंटे सोवत्थिप्पनं १२. णंदावत्तं मंदावत्तं १३. बहुलं १४. पुट्ठापुढे पुच्छापुच्छं १५. वेयावच्चं वियावत्तं | वियावत्तं । वियावत्तं वियावत्तं १६. एवंभूयं १७. भूयावत्तं दूयावत्तं । दुयावत्तं । दुयावत्तं | दुयावत्तं । दुयावत्तं १८. ? वत्तमाणयं | वत्तमाणयं वत्तमाणुप्पत्तं वत्तमाणुप्पत्तं वत्तमाणप्पयं वत्तमाणुप्पत्तं १९. समभिरूढं २०. सव्वओभई २१. पण्णासं २२. दुपरिग्गह दुप्पडिग्गई दुप्पडिग्गहं| परिग्गहं दुप्पडिग्गहं दूयावत्तं २, ४, ६, ८. इच्चेइयाई मो० मु०॥ ३, ५, ७, ९. सुत्ताइं इति पदं खं० सं० एव वर्तते, नान्यत्र, समवायाङ्गेऽपि नास्ति ॥ १०. भवंति इच्चमक्खायं ल० ॥ Page #45 -------------------------------------------------------------------------- ________________ नंदिसुत्ते अंगपविट्ठसुए दिट्ठिवाए पुग्धगयं , १०९. [१] से किं तं पुव्वगते ? पुव्वगते चोद्दसविहे पण्णत्ते, तं जहाउप्पादपुव्वं १ अग्गेणीयं २ वीरियं ३ अत्थिणत्थिप्पवादं ४ नाणप्पवादं ५ सच्चप्पवादं ६ आयप्पवादं ७ कम्मप्पवादं ८ पच्चक्खाणप्पवादं ९ विजणुप्पवादं १० अवंझं ११ पाणायुं १२ किरियाविसालं १३ लोगबिंदुसारं १४। [२] उप्पायस्स णं पुवस्स दस वत्थू चत्तारि चुलयवत्थू पण्णत्ता १। ५ अँग्गेणीयस्स णं पुव्वस्स चोदस वत्थू दुवालस चुलवत्थू पण्णत्ता २। वीरियस्स णं पुव्वस्स अट्ठ वत्थू अट्ट चुल्लवत्थू पण्णत्ता ३। अत्थिणत्थिप्पवादस्स णं पुवस्स अट्ठारस वत्थू दस चुल्लवत्थू पण्णत्ता ४ । णाणप्पवादस्स णं पुव्वस्स बारस वत्थू पण्णत्ता ५। सच्चप्पवादस्स णं पुव्वस्स दोण्णि वत्थू पण्णत्ता ६। आयप्पवादस्स णं पुव्वस्स सोलस वत्थू पण्णता ७। कम्मप्पवादस्स णं पुव्वस्स तीसं वत्थू १० पण्णत्ता ८ । पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू पण्णत्ता ९। विजणुप्पवादस्स णं पुव्वस्स पणरस वत्थू पण्णत्ता १० । अवंझस्स णं पुव्वस्स बारस वत्थू पण्णत्ता ११ । पोणाउस्स णं पुवस्स तेरस वत्थू पण्णत्ता १२ । किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता १३ । लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता १४ । [३] दस १ चोदस २ ऽट्ठ ३ डट्ठारसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस ७ तीसा ८ वीसा ९ पण्णरस अणुप्पवादम्मि १० ॥७९॥ बारस एक्कारसमे ११ बारसमे तेरसेव वत्थूणि १२ । तीसा पुण तेरसमे १३ चोदसमे पण्णवीसा उ १४ ॥८॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुलवत्थूणि । आइल्लाण चउण्हं, सेसाणं चुल्लया णत्थि ॥ ८१ ॥ से तं पुव्वगते ३॥ १. अग्गेणियं खं० ॥ २. क्खाणं खं० सं० विना ॥ ३. विजाणु जे. ल. मो० मु० ॥ ४. पाणाउं जे० । पाणाउ डे० ल० मो० शु० ॥ ५. अस्मिन् सूत्रे उप्पायस्स णं पुव्वस्स, अग्गेणीयस्स गं पुवस्स, वीरियस्स णं पुवस्स इत्यादिकेषु चतुर्दशस्वपि पूर्वनामस्थानकेषु उप्पायपुवस्स णं, अग्गेणीयपुवस्स णं, वीरियपुवस्स णं इत्यादिः पाठभेदो मो० मु० दृश्यते ॥ ६., चूलवत्थू शु० । चूलियावत्थू जे० डे० मो० मु०॥ ७. अग्गेणइयस्स डे० ल० ॥ ८-१०. धूलवत्थू ल० शु० । चूलिआवत्थू जे० डे० मो० मु० ॥ ११. विजाणु जे० ल० मु० ॥ १२. पाणायस्स खं० शु० । पाणायुस्स सं०॥ १३. चूलव मो० शु० सम० ॥ १४. चूलिया सं० विना ।। Page #46 -------------------------------------------------------------------------- ________________ १ . नंदिसुत्ते दिट्ठिवाए अणुओगे चूलियाओ य [सु० ११०११०. से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तं जहामूलपढमाणुओगे य गंडियाणुओगे य । १११. से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाई आउं चवणाइं जम्मणाणि य अभिसेया रायवरसिरीओ पव्वजाओ, तवा य उग्गा, केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणधरा य अज्जा य पवत्तिणीओ य, संघस्स चउव्विहस्स जं च परिमाणं, जिण-मणपज्जव-ओहिणाणि-समत्तसुयणाणिणो य वादी य अणुत्तरगती य उत्तरवेउविणो य मुणिणो जत्तिया, जत्तिया सिद्धा, सिद्धिपहो जह य देसिओ, जचिरं च कालं पादोवगओ, जो जहिं जत्तियाई भत्ताई छेयइत्ता अंतगडो मुणिवरुत्तमो तमरओघविप्पमुक्को मुक्खसुहमणुत्तरं च पत्तो, ऍते अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया। से तं मूलपढमाणुओगे।। ११२. से किं तं गंडियाणुओगे ? गंडियाणुओगे णं कुलगरगंडियाओ तित्थगरगंडियाओ चक्कवट्टिगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेव गंडियाओ गणधरगंडियाओ भद्दबाहुगंडियाओ तवोकम्मगंडियाओ हरिवंसगंडियाओ १५ ओसप्पिणिगंडियाओ उस्सप्पिणिगंडियाओ चित्तंतरगंडियाओ अमर-णर-तिरिय निरयगइगमणविविहपरियट्टणेसु एवमाइयाओ गंडियाओ आघविजंति । से तं गंडियाणुओगे। से तं अणुओगे ४। ११३. से किं तं चूंलियाओ ? चूंलियाओ आइल्लाणं चउण्हं पुवाणं चूंलिया, अवसेसा पुव्वा अचूलिया। से तं चूंलियाओ ५। २० ११४. दिट्ठिवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेजाओ पडिवत्तीओ, संखेजाओ णिजुत्तीओ, संखजाओ संगहणीओ। से णं अंगठ्ठयाए दुवालसमे अंगे, एगे सुयक्खंधे, चोद्दस पुवा, संखेजा वत्थू, संखेजा चुल्लवत्थू, संखेजा पाहुडा, संखेजा पाहुडपाहुडा, १. देवगम डे. ल. शु० मो० मु०॥ २. आयं खं०॥ ३. उत्तरवेउव्विणो य मुणिणो इति सं० सम० नास्ति ॥ ४. छेइत्ता जे० डे० ल. मो० मु० ॥ ५. रयुष सं० ॥ ६. सुहं च अणुत्तरं पत्तो सं० ल. ॥ ७. एवमन्ने जे० मु०॥ ८-९. चूलिया खं० सं० ल. शु०॥ १०. चूलिया, सेसाई पुव्वाइं अचूलियाई, से तं जे० मो० मु०॥ ११. चूलिया खं० सं० ल० शु० ॥ १२. दिट्ठिवाए णं खं० सं० ल० शु०॥ १३. अंगठाए खं० शु०॥ १४. बारसमे जे० मो० मु० ॥ १५. पुव्वाइं जे० मो० मु०॥ १६. चूलवत्थू खं० सं० सम० विना । Page #47 -------------------------------------------------------------------------- ________________ ११८] नंदसुत्ते दिट्ठिवाय सरूवं दुवालसंगाराहणाइ य संखेज्जाओ पाहुडियाओ, संखेज्जाओ पाहुडपाहुडियाओ, संखेज्जाइं पंदसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अनंता थावरा, सासत - कड - णिबद्ध - णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविनंति परूविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करण - परूवणा आघविज्र्ज्जति । से त्तं दिट्टिवाए १२ । ११५. ई॑च्चेइयम्मि दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा अता हेऊ अनंता अहेऊ अणंता कारणा अणंता अकारणा अणंता जीवा अनंता अजीवा अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा अनंता असिद्धा पण्णत्ता । संगहणिगाहा— भावमभावा हेउमहेऊ कारणमकारणा चेव । जीवाजीवा भवियमभविया सिद्धा असिद्धा य ॥ ८२ ॥ १० ११६. ईच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियट्टिसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियहंति । इयं दुवासंगं गणिपिडगं अणागते काले अणंता जीवा आणाए विराहेत्ता १५ चाउरंतं संसारकंतारं अणुपरियट्टिस्संति । ११७. इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अणंता जीवा आणा आराहेत्ता चाउरंतं संसारकंतारं वितिवँइंसु । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिर्वयंति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहेत्ता २० चाउरंतं संसारकंतारं वितिवंतिस्संति । ११८. इच्चेइयं दुवालसंगं गणिपिडगं ण कयाइ णाऽऽसी ण कयाइ ण भवति ण कयाइ ण भविस्सति, भुविं च भवति य भविस्सति य, धुवे णिए सासते अक्खए अव्वए अवट्ठिए णिच्चे । से जहाणीमए पंचत्थिकए ण कयाति १. पदसतसह सम० ॥ २. 'विनंति सं० जे० ॥ ३. इच्छेयम्मि खं० ॥ ४. कारणा जीवा । अज्जीव भवियऽभविया, तत्तो सिद्धा खं० ल० शु० ॥ ५. इच्चेयं खं० शु० । एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ ६. तीए काले जे० मु० ॥ ७-९ वीइव जे० मो० । वीतीव शु० ॥ १०. णीते खं० ल० शु० ॥ ११. णामे खं० ॥ १२. काया खं० डे० ल० शु० ॥ ઈ Page #48 -------------------------------------------------------------------------- ________________ 48 नंदिसुत्ते सुयनाणोवसंहारो [सु० 119-20 णाऽऽसी ण कयाति णत्थि ण कयाति ण भविस्सति, भुविं च भवति य भविस्सति य, धुवा णीया सासता अक्खया अव्वया अवट्ठिया णिच्चा, एवामेव दुवालसंगे गणिपिडगे ण कयाइ णाऽऽसी ण कयाइ णत्थि ण कयाइ ण भविस्सति, भुविं च भवति च भविस्सति य, धुवे णिए सासते अक्खए अव्वए अवट्ठिए णिचे / 119. से समासओ चउबिहे पण्णत्ते, तं जहा-दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं सुयणाणी उवउत्ते सव्वदव्वाइं जाणइ पाँसइ / खेत्तओ णं सुयणाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ / कालओ णं सुयणाणी उवउत्ते सव्वं कालं जाणइ पासइ / भावओ णं सुयणाणी उवउत्ते सव्वे भावे जाणइ पासइ / 120. अक्खर 1 सण्णी 2 सम्मं 3 सादीयं 4 खलु सपज्जवसियं 5 च। गमियं 6 अंगपविढे 7 सत्त वि एए सपडिवक्खा // 83 // आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिटुं / बिंति सुयणाणलंभं तं पुव्वविसारया धीरा // 84 // सुस्सूसइ 1 पडिपुच्छइ 2 सुणेइ 3 गिण्हइ 4 य ईहए 5 यावि। तत्तो अपोहए 6 वाँ धारेइ 7 करेइ वा सम्म 8 // 85 // मूयं 1 हुंकारं 2 वा बाढक्कार 3 पडिपुच्छ 4 वीमंसा 5 / तत्तो पसंगपारायणं 6 च परिणिट्ट 7 सत्तमए // 86 // सुत्तत्थो खलु पढमो 1 बीओ णिजुत्तिमीसिओ भणिओ 2 / तइओ य णिरवसेसो 3 एस विही होइ अणुओगे // 87 // से तं अंगपविठं 14 / से तं सुयणाणं / से तं परोक्खणाणं। ॥से तं गंदी सम्मत्ता॥ 1. ण भवंति ण कयाइ ण भविस्संति, भुविं च भवंति च भविस्संति य, धुवा खं० ल• शु०॥ 2. गीते खं० ल० शु० // 3. तत्य इति पदं खं० डे० ल० शु० विआनन्द्ध रणे 300 पत्रे नास्ति // 4, 6, 8, 10. ण पासइ हाटीपा० // 5, 7, 9. सव्व खं० विआनन्शुद्धरणे 300 पत्रे // 11. अट्टहिं वि दिटुं जे. ल.॥ 12. आवि खं० / वा वि जे. ल. / 13. या खं० //