________________
१०
१५
नंदसुत्ते थेरावलिआ
[ सुतं ६. थेरावलिआ ]
६. सुहम्मं अग्गिवेसाणं 'जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं सेज्जंभवं तहा ॥ २३ ॥
जसदं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभद्दं च गोयमं ॥ २४ ॥ एलावेंच्चसगोत्तं वंदामि महागिरिं सुहत्थि च । तत्तो कोसियगोत्तं बहुलस्स सरिव्वयं वंदे ।। २५ ।। हारियँगोत्तं साइं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ २६ ॥ तिसमुद्दखयकित्तिं दीव-समुद्देसु गहियपेयालं । वंदे अज्जसमुद्दं अक्खुभियसमुद्दगंभीरं ।। २७ ।। भणगं करगं झरगं पभावगं णाण - दंसणगुणाणं । वंदामि अज्जमंगुं सुयसागरपारगं धीरं ॥ २८ ॥
११
णामि दंसणम्मि य तव विणए णिच्चकालमुज्जुतं । अज्जाणंदिलखमणं सिरसा वंदे पसण्णमणं ।। २९ ॥
[ सु०६
१. जंबुणामं सं० ॥ २. सिजंभवं ल० मो० ॥ ३. पायनं डे० ल० ॥ ४. 'वच्छस सं० डे० ल० । 'वत्स शु० ॥ ५. गुत्तं शु० ल० ॥ ६. कासवगो चू० ॥ ७. गुत्तं सायं च डे० शु० ल० ॥ ८. जीवधरं चूपा० । “ तेषां शाण्डिल्याचार्याणां आर्यजीतधर- आर्यसमुद्राख्यौ द्वौ शिष्यावभूताम्, आर्यसमुद्रस्याऽऽर्यमङ्गुनामानः प्रभावकाः शिष्या जाता: ” इति हिमवन्तस्थविरावल्याम् पत्र ९॥ ९. खाइकित्तिं ल० ॥ १०. अज्जमंगू ल० ॥ ११. अष्टाविंशतितमगाथानन्तरं हरिभद्र - मलयगिरि - चूर्णिकारपादान् शु० प्रतिं च विहाय सर्वासु सूत्रप्रतिषु गाथायुगलमिदमधिकमुपलभ्यते—
वंदामि अजधम्मं वंदे तत्तो य भहगुत्तं च । तत्तो य भज्जवइरं तव नियमगुणेहिं वयरसमं ॥ वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं ॥
एतद्गाथा युगलविषये जे० प्रतावियं टिप्पणी - "वंदामि अजधम्मं० एतदपि गाथाद्वयं न वृत्तौ विवृतम्, आवलिकान्तरसम्बन्धित्वादिति सम्भाव्यते ॥ १२. अज्झानंदिल खं० ॥
""