________________
५]
नंदसुत्ते तित्थयर - गणहरावलिआइ
णाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥ [छहिं कुलयं ]
[ सुत्तं ३. तित्थयरावली ]
३. वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिज्जेंसं वासुपुज्जं च ॥ १८ ॥ विमलमणंतइ धम्मं संतिं कुंथुं अरं च मल्लिं च । मुणिसुव्वय णमि र्णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ]
[ सुत्तं ४. गणहरावली ]
४. पैढमित्थ इंदभूई बीए पुण होइ अग्गिभूइ त्ति ।
तइए य वाउभूई तँओ वियत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पभासे य गणहरा हुंति वीरस्स ॥ २१ ॥ [जुम्मं] [ सुत्तं ५. जिणपवयणत्थुई ]
णेव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयणासणयं जिनिंदवरवीरसासणयं ॥ २२ ॥
१. सप्तदशगाथानन्तरं चूर्णिकृदादिभिरव्याख्यातं गाथायुगलमिदं सर्वास्वपि सूत्रप्रतिषूपलभ्यते - गुणरयणुज्जलकडयं सीलसुगंधतवमंडिउद्देसं । सुबारसंग सिहरं संघमहामंदरं वंदे ॥
नगर रह चक्क पउमे चंदे सूरे समुह मेरुम्मि । जो उवमिज्जइ सययं तं संघ गुणायरं वंदे ॥
11
२. सेज्जंसं सं० शु० । सेयंसं खं० ॥ ३. मु० ॥ ५. पढमेत्थ जे० खं० ल० ॥ ८. एतद्गाथायुगलं चूर्णिकृतेत्थमादृतमस्ति —
अत्रार्थ जे० आदर्शे इत्थंरूपा टिप्पणी वर्तते - " गुणेत्यादिगाथा २ (द्वयं) वृत्तावव्याख्यातम्' मणतय डे० ल० मु० ॥ ४. णेमिं खं० जे० ६. वायभूई डे० ल० ॥ ७. तहा मो० ॥
पढमेल्थ इंदभूती बितिए पुण होति अग्गिभूतिति । ततिए य वाउभूती ततो वितत्ते सुहम्मे य ॥ २० ॥ मंडिय-मोरियपुत्ते अकंपिते चेव अयलभाता य । मेतज्जे य पभासे य गणहरा होंति वीरस्स ॥ २१ ॥
९. इयं गाथा चूर्णिकृताऽऽहता नास्ति ॥
१०
१५