________________
६]
नंदसुत्ते थेरावलिआ
वड्डउ वायगवंसो जसवंसो अज्जणागहत्थीणं । वागरण-करण-भंगिय-कम्मप्पयडीपहाणाणं ॥ ३० ॥
जच्चंजणधाउसमप्पहाण मुद्दीय - कुवलयनिहाणं । वड्डुउ वायगवंसो रेवँइणक्खत्तणामाणं ॥ ३१ ॥ अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥
जेसि ईमो अणुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥ ३३ ॥ तत्तो हिमवंतमहंतविमं धीपरक्कमणतं । सज्झायमणंतर्धरं हिमवंतं वंदिमो सिरसा ॥ ३४ ॥ कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥ ३५ ॥ मिउ-मद्दवसंपणे अणुपुत्रिं वायगत्तणं पत्ते । ओहसुयसमायरए णागज्जुणवायए वंदे ॥ ३६ ॥ " वैरकणगतविय-चंपय-विमउलवर कमलगभैसरिवण्णे । भवियजणहिययदइए दयागुणविसारए धीरे ॥ ३७॥
१. 'भंगी - कम्म चू० ॥ २. रेवयण' डे० ल० ॥ ३. तिमो ल० ॥ ४. विक्कमे धिइपर चू० म० ॥ ५. महंते जे० शु० डे० चू० । " मते इति वृत्तौ व्याख्यातम्" इति जे० प्रतौ टिप्पणी | मणते खं० सं० ल० म० ॥ ६. घरे हिमवंते चू० म० ॥ ७. जोग सं० ॥ ८. मिदु-म° चू० । मिय-म° डे० ॥ ९. मायारे चू० ॥। १०. षट्त्रिंशत्तमगाथानन्तरं श्रीहरिभद्रसूरिश्री मलयगिरि-चूर्णिकारान् पी० प्रतिं च विहाय सर्वास्वपि सूत्रप्रतिष्विदं गाथायुगलमधिकमुपलभ्यते
गोविंदाणं पि णमो अणुओगे विउलधारणिंदाणं । निच्चं खंति-दयाणं परूवणे दुल्लभिंदाणं ॥
तत्तो य भूयदिनं निच्चं तव संजमे अनिव्विन्नं । पंडियजणसामन्नं वंदामी संजमविहन्नू ॥
एतगाथायुगलविषये " गोविंदाणं० इदमपि गाथाद्वयं न वृत्तौ कुतश्चित् " इति जे० प्रतौ टिप्पणी ॥ ११. विवरणग 'चू० । चरतवियकग म० । न खल्वेतत् चूर्णिकृद्-मलयगिरिपादस्वीकृतं पाठभेदयुगलं सूत्रादर्शेषु दृश्यते ॥ १२. भसिरिव सं० । 'भसमव डे० ॥
१०
१५