________________
नंदिसुत्ते थेरावलिआ
[सु०६अडभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओइयवरवसहे णाइलकुलवंसणंदिकरे ॥ ३८॥ भूअहिययप्पगब्भे वंदे हं भूयदिण्णमायरिए । भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥ ३९॥ [विसेसयं] सुमुणियणिचाणिचं सुमुणियसुत्त-ऽत्थधारयं णिचं । वंदे हं लोहिचं सब्भावुब्भावणातचं ॥ ४०॥ अत्थ-महत्थक्खाणी सुंसमणवक्खाणकहणणेव्वाणी । पयतीए महुरवाँणी पयओ पणमामि दूसगणी ॥ ४१॥ सुकुमाल-कोमलतले तेसिं पणमामि लक्खणपसत्थे । पादे पावयणीणं पांडिच्छगसएहि पणिवइए ॥४२॥ जे अण्णे भगवंते कालियसुयआणुओगिए धीरे । ते पणमिऊण सिरसा णाणस्स पैसँवणं वोच्छं ॥४३॥
॥ थेरावलिआ सम्मत्ता॥
१. अणुओगिय चू० । अणुओयिय खं० । अणुओइय० इति अनुयोजितवरवृषभान् ॥ २. जगभूयहियपगब्भे इति आवश्यकपीठिकायां दीपिकाकृताऽऽदृतः पाठः, जगद्भूतहितप्रगल्भानित्यर्थः ॥ ३. धारयं वंदे । सब्भावुब्भावणयातत्थं लोहिच्चनामाणं ॥ इति मु० पाठः। अयं पाठश्चर्णि-वृत्तिकृतां न सम्मतः, नापि च सूत्रप्रतिषूपलभ्यते, आवश्यकनियुक्तिदीपिकाकृता श्रीमाणिक्यशेखरसूरिणा पीठिकाथामयमेव पाठ आदृतोऽस्ति ॥ ४. °क्खाणिं खं० सं० जे० मो० शु० चू० ॥ ५. सुसवण° चूपा०॥ ६. व्वाणिं खं० सं० जे० मो० शु० चू० ॥ ७. वाणिं खं० सं० जे० मो० शु० चू०॥ ८.गणिं खं० सं० जे० मो० शु० चू० ॥ ९. एकचत्वारिंशत्तमगाथानन्तरं वृत्तिकार-चूर्णिकारान् पी० प्रतिं च विहाय सर्वासु सूत्रप्रतिषु गाथेयमधिकोपलभ्यते
तव-नियम-सच्च-संजम-विणय-उजव-खंति-मद्दवरयाणं ।
सीलगुणगद्दियाणं अणुओगजुगप्पहाणाणं ॥ एतद्दाथाविषये जे. प्रतौ "एषाऽपि गाथा न वृत्तौ कुतश्चित्" इति टिप्पणी वर्तते। १०. पडि° मु०॥ ११. वंदिऊण सं० । वंदितूण पी०॥ १२. परूयणं खं० ॥