________________
१०]
नंदिसुत्ते परिसा-णाणविहाणाइ
[ सुत्तं ७. परिसा ] ७. सेल-घण १ कुडग २ चालणि ३
परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १०
जाहग ११ गो १२ भेरि १३ आभीरी ॥४४॥ सा समासओ तिविहा पण्णत्ता, तं जहा—जाणिया १ अजाणिया २ दुब्वियड्डा ३॥
[ सुत्ताई ८-९. णाणविहाणं ] ८. णाणं पंचविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। ९. तं समासओ दुविहं पण्णतं, तं जहा-पञ्चक्खं च परोक्खं च ।
[ सुत्ताई १०-१२. पञ्चक्खणाणविहाणं ] १०. से किं तं पञ्चक्खं ? पच्चक्खं दुविहं पण्णत्तं, तं जहा-इंदियपच्चक्खं च णोइंदियपच्चक्खं च।
१. आभीरे चू०॥ २. यढिया खं० सं० डे० ल.॥ ३. एतत्सूत्रानन्तरं जे. डे. मो. शुसं० मु० प्रतिषु चूर्णि-वृत्तिकृद्भिरव्याख्यातोऽधिकोऽयं सूत्राभासः प्रक्षिप्तः पाठ उपलभ्यतेजाणिआ जहा
खीरमिव जहा हंसा जे घुटुंति इह गुरुगुणसमिद्धा।
दोसे य विवज्जंती तं जाणसु जाणियं परिसं ॥ अजाणिमा जहा
जा होइ पगइमहुरा मियछावय-सीह-कुकुडगभूया।
रयणमिव असंठविया अजाणिया सा भवे परिसा ॥ दुन्वियड्ढा जहा-.
न य कत्थइ निम्माओ न य पुच्छह परिभवस्स दोसेण ।
वत्थि व्व वायपुण्णो फुट्टइ गामेल्लयवियड्ढो ॥ एतत्पाठविषये जे० प्रतावियं टिप्पणी केनापि विदुषा टिप्पिता दृश्यते-“जाणियेत्यारभ्य एतद् गाथात्रयं वृत्ती न व्याख्यातम्, अतोऽन्यकर्तृकं सम्भाव्यते।"