________________
नंदिसुत्ते ओहिणाणं
[सु० ११११. से किं तं इंदियपच्चक्खं ? इंदियपञ्चक्खं पंचविहं पण्णत्तं, तं जहासोइंदियपञ्चक्खं १ चक्खिदियपञ्चक्खं २ घाणिंदियपञ्चक्खं ३ रेसणेदियपञ्चक्खं ४ फासिंदियपञ्चक्खं ५ । से तं इंदियपञ्चक्खं ।
१२. से किं तं णोइंदियपच्चक्खं? णोइंदियपच्चक्खं तिविहं पण्णत्तं, ५ तं जहा-ओहिणाणपञ्चक्खं १ मणपज्जवणाणपञ्चक्खं २ केवलणाणपञ्चक्खं ३।
[ सुत्ताई १३-२९. ओहिणाणं ] १३. से किं तं ओहिणाणपञ्चक्खं ? ओहिणाणपञ्चक्खं दुविहं पण्णत्तं, तं जहा-भवपञ्चइयं च खयोवसमियं च । दोन्हें भवपञ्चइयं, तं जहा-देवाणं च
णेरइयाणं च । दोन्हं खयोवसमियं, तं जहा-मणुस्साणं च पंचेंदियतिरिक्ख१० जोणियाणं च ।
१४. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिणाणं उवसमेणं ओहिणाणं समुप्पज्जति ।
अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति ।
१५. तं समासओ छव्विहं पण्णत्तं, तं जहा-आणुगामियं १ अणाणुगामियं २ १५ वडमाणयं ३ हायमाणयं ४ पडिवाति ५ अपडिवाति ६।
१६. से किं तं आणुगामियं ओहिणाणं ? आणुगामियं ओहिणाणं दुविहं पण्णत्तं, तं जहा-अंतगयं च मज्झगयं च ।
१७. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तं जहा–पुरओ अंतगयं १ मग्गओ अंतगयं २ पासओ अंतगयं ३। २० १८. से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए केइ
१. चक्खुंदिय° सं०॥ २. जिभिदिय° मो० मु०॥ ३. सूत्रमिदं प्रश्न-निर्वचनात्मकमप्युपलभ्यते-से किं तं भवपच्चइयं ? २ दुण्हं, तं जहा–देवाण य णेरइयाण य। से कि तं खयोवसमियं? २ दुण्हं, मणूसाण य पंचेंदियतिरिक्खजोणियाण य। जे० मो० डे० मु० । किञ्च चूर्णि-वृत्तिकृतां नेदं प्रश्नोत्तरात्मकं सूत्रं सम्मतम् ॥ ४. °दियाणं खं० ॥ ५. सं० प्रतौ १६-२० सूत्रेषु सर्वत्र अन्तगयं इति परसवर्णान्वितः पाठ उपलभ्यते ॥