________________
॥ णमो त्थु णं समणस्स भगवओ महद्द - महावीर - वद्धमाणसामिस्स ॥
म अणुओगधराणं थेराणं ।
सिरिदेववायगविरइयं नंदिमुत्तं
[ सुत्तं १. तित्थयरमहावीरत्थुई ]
१. जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जंगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १ ॥ जयइ सुयाणं भवो तित्थैयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ २ ॥
२.
भद्दं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स | भद्दं सुराऽसुरणमंसियस्स भदं धुयरयस्स ॥ ३ ॥
[ सुतं २. संघत्थुई ]
गुँणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा ! । संघणगर ! भद्दं ते अंक्खंडचरित्तपागारा ! ॥ ४ ॥ संजम-तवतुंबारयस्स णमो सम्मत्तपारियल्लस्स । अप्पचिक्कस्स जओ होउ सया संघचक्कस्स ॥ ५ ॥ भद्दं सीलपडागूसियस्स तव - नियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायर्सुणंदिघोसस्स ।। ६ ।।
१. जिणवसभो सललियवसभविक्कमगती महावीरो चूपा० ॥ २. ● स्थगरा सं० ॥ ३. गुणभवण० इति संजम तव० इति भद्दं सील० इति च सूत्रगाथात्रिकं चूर्णौ पश्चानुपूर्व्या व्याख्यातमस्ति ॥ ४. अखंडचारि मु० ॥ ५. अत्र 'तुंबारस्स इति मलयगिरिसम्मतः पाठः । तदनुसरणेन च केनापि विदुषा खं० मो० प्रत्योः संशोधनं कृतं दृश्यते ॥ ६. सुणेमिघो' हपा० मपा०। अंगविजाशास्त्रेऽपि “ तत्थ सरसंपन्ने हिरन्न- मेघ- दुंदुभि-वसभ-गय-सीह सद्दल - भमर - रघणेमि - णिग्घोस-सारस-कोकिल-उक्कोस- कोंच- चक्काक-हंस- कुरर-बरिहिण-तंतीसर-गीत-वाइत-तलतालघोस - उक्कुट्ठछेलित-फोडित-किंकिणिमहुरघोसपादुब्भावे सरसंपण्णं बूया । " इत्यत्र णेमिणिग्घोस इति पदं दृश्यते ॥
०