________________
१२
नंदसुत्ते वडमाणयं ओहिणाणं
[ सु० २४
परिपेरंतेहिं परिघोलेमाणे परिघोलेमाणे तमेव जोइट्ठाणं पासइ, अण्णत्थ गए ण . पासइ, ऐवमेव अणाणुगामियं ओहिणाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाइं जाणइ पासइ, अण्णत्थ गए ण पासइ । से त्तं अणाणुगामियं ओहिणाणं २।
२४. से किं तं वडूमाणयं ओहिणाणं ? वडूमाणयं ओहिणाणं सत्थेसु अज्झर्वसाणट्ठाणेसु वट्टमाणस्स वट्टमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओही वड्डुइ ।
जावतिया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओहीखेत्तं जहन्नं तु ॥ ४५॥ सव्वबहुअगणिजीवा णिरंतरं जत्तियं भरेज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिद्दट्ठो ॥ ४६ ॥ अंगुलमावलियाणं भागमसंखेज्ज, दोसु संखेज्जा । अंगुलमावलियंतो, आवलिया अंगुलपुहत्तं ॥ ४७ ॥ हत्थम्मि मुहुत्ततो, दिवसंतो गाउयम्मि बोद्धव्वो । जोयण दिवसपुहत्तं, पक्खंतो पण्णवीसाओ ॥ ४८ ॥ भरहम्मि अद्धमासो, जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए, वासपुहत्तं च रुयगम्मि ॥ ४९ ॥ संखेज्जम्मि उँ काले दीव - समुद्दा वि होंति संखेज्जा । कालम्मि असंखेजे दीव - समुद्दा उ भइयव्वा ॥ ५० ॥ काले चउण्ह वुड्डी, कालो भइयव्वु खेत्तवुड्डीए । वुड्डीए दव्व-पज्जव भइयव्वा खेत्त - काला उ ॥ सुहुमो य होइ कालो, तत्तो हुमयरयं हवइ खेत्तं । अंगुलसेढीमेत्ते ओसप्पिणिओ असंखेज्जा ॥ ५२ ॥
५१ ॥
से त्तं वड्डूमाणयं ओहिणाणं ३ |
१. एवामेव मु० ॥ २. ओहिन्नाणं डे० ल० ॥ ३. पसत्थेहिं भज्झवसाणट्ठाणेहिं खं० मो० ॥
४. सट्टा सं० ॥ ५. वीसं तु ल० । 'वीसंतो डे० ॥ ६. वि शु० । य मो० ॥