________________
नंदिसुत्ते परोक्खणाणविहाणाइ से तं केवलणाणं । से तं पञ्चक्खणाणं ।
[ सुत्ताई ४३-४५. परोक्खणाणविहाणं ] ४३. से किं तं पैरोक्खं ? परोक्खं दुविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च ।
४४. जत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं ५ तत्थाऽऽभिणिचोहियणाणं । दो वि एयाइं अण्णमण्णमणुगयाइं तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेंति-अभिणिबुज्झइ ति आभिणिबोहियं सुंणतीति सुतं ।
“मतिघुव्वं सुयं, ण मती सुयपुब्विया।"
४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च। विसेसिया मती सम्मदिट्ठिस्स मती मतिणाणं, मिच्छादिहिस्स मती मतिअण्णाणं । अविसेसियं सुयं १० सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं ।
१. अत्र चूर्णि-वृत्तिकृतां से तं पञ्चक्खं इत्येव पाठः सम्मतः । नोपलब्धोऽयं पाठः कस्याञ्चिदपि प्रतौ॥ २. परोक्खणाणं? परोक्खणाणं दु खं० विना सर्वेषु सूत्रादर्शषु ॥ ३. चूर्णि-वृत्तिकृद्भिः किल जत्थ मतिनाणं तत्थ सुतनाणं, जत्थ सुतनाणं तत्थ मतिनाणं इतिरूपं सूत्रं मौलभावेनाङ्गीकृतमस्ति । किञ्च श्रीचूर्णिकृदादिभिः मौलभावेनाङ्गीकृतमेतद् जत्थ मतिनाणं इत्यादि सूत्रं साम्प्रतीनेष्वादशेषु नोपलभ्यते। अपि च चूर्ण्यवलोकनेनैतदपि ज्ञायते यत्-चूर्णिकृत्समयभाविष्वादशेषु पाठमेदयुगलमप्यासीदिति, दृश्यतां पत्रं २७ टि. १॥ ४. तत्थ आभि° खं० शु०॥५. इत्थ आय° मो० मु०॥ ६. पण्णवंति शु०। पण्णविंति डे० ल० । पण्णवयंति मो० मु०॥ ७. अभिणिबोज्झतीति खं० । अभिणिबुज्झतीति सं० शु० । अभिणिबुज्झईइ ल० ॥ ८. हियं णाणं, सु खं० ल.. विना ॥ ९. सुइ त्ति मो० मु०॥ १०. पुच्वं जेण सुयं खं० डे० । चूर्णी वृत्त्योश्च जेण इति पदं नास्ति। पुब्वयं सुयं चूर्णौ ॥ ११. अयं मूले स्थापितः सूत्रपाठः सं० मो० विशेषावश्यकमलधारीयवृत्ती १९५ पत्रे नन्दीसूत्रपाठोद्धरणे उपलभ्यते। श्रीहरिभद्रसूरिणाऽपि स्ववृत्तावयमेव सूत्रपाठो व्याख्यातोऽस्ति। विसेसिया सम्मद्दिहिस्स मती मतिणाणं, मिच्छादिट्टिस्स मती मतिअण्णाणं। एवं अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च। विसेसियं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं जे. डे० ल. शु० । अयमेव सूत्रपाठः श्रीमता मलयगिरिणा व्याख्यातोऽस्ति । विसेसिया मती सम्महिट्ठिस्स मतिणाणं, मिच्छहिहिस्स मतिअण्णाणं । अविसेसियं सुयं सुयणाणं सुयअण्णाणं च । विसेसियं सुयं सम्महिटिस्स सुयणाणं, मिच्छद्दिट्ठिस्स सुयअण्णाणं । खं०॥