________________
६५]
२७
नंदिसुत्ते सुयणाणभेदा अक्खरसुयं च ईहा अपोह वीमंसा मग्गणा य गवसणा ।
सण्णा सती मती पण्णा सव्वं आभिणिबोहियं ॥ ७७॥ से तं आभिणिबोहियणाणपरोक्खं ।
[ सुत्ताई ६१-१२० सुयणाणं ] ६१. से किं तं सुयणाणपरोक्खं ? सुयणाणपरोक्खं चोईसविहं पण्णत्तं, तं जहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं ७ अणादीयं ८ सपज्जवसियं ९ अपज्जवसिय १० गमियं ११ अगमियं १२ अंगपविढे १३ अणंगपविट्ठ १४ ।
६२. से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तं जहासण्णक्खरं १ वंजणक्खरं २ लद्धिअक्खरं ३।
६३. से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणाऽऽगिती। से तं सण्णक्खरं १।।
६४. से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो। से तं वंजणक्खरं २।
६५. से किं तं लॅद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धीयस्स लद्धि- १५ अक्खरं समुप्पज्जइ, तं जहा-सोइंदियलद्धिअक्खरं १ चक्खिदियलद्धिअक्खरं २ घाणेदियलद्धिअक्खरं ३ रसणिंदियलद्धिअक्खरं ४ फासेंदियलद्धिअक्खरं ५ णोइंदियलद्धिअक्खरं ६ । से तं लद्धिअक्खरं ३ । से तं अक्खरसुयं १।
१. से तं आभिणिबोहियणाणपरोक्खं, से तं मतिणाणं इति निगमनवाक्यद्वयम् जे० डे० ल. मु०। किञ्च श्रीहरिभद्रसूरि-मलयगिरिवृत्त्योः प्रथमं निगमनवाक्यं व्याख्यातमस्ति, चूर्णिकृता पुनः द्वितीयं निगमनवाक्यं व्याख्यातं वर्तते, इति वृत्ति-चूर्णिकृतामेकतरदेव निगमनवाक्यमभिमतम्। अपि च चूर्णिकृता चूौं—“से किं तं मतिणाणं?" ति एस आदीए जा पुच्छा तस्स सव्वहा सरूवे वणिते इमं परिसमत्तिदंसगं णिगमणवाक्यम्-‘से तं मतिणाणं' ति" इत्यादि [पत्र. ४४ पं० ४] यन्निगमनवाक्यव्याख्यानावसरे निष्टङ्कितमस्ति तत्र किलैतत् चिन्त्यमस्ति यत्-चूर्णावपि ‘से किं तं आभिणिबोधिकेत्यादि सुत्तं' [पत्र. ३२ पं० २३] इति आदिवाक्यमुपक्षिप्तं वर्तते तत् किमिति चूर्णी निगमनवाक्यव्याख्यानावसरे “से किं तं मतिणाणं?" ति एस आदीए जा पुच्छा" इत्यादि चूर्णिकृता निरदेशि? इत्यत्रार्थे तद्विद एव प्रमाणमिति ॥ २. चउद्दस मो० ॥ ३. ती सण्णक्खरं । से तं खं० सं० डे० ल. शु०॥ ४.°लावो वंजणक्खरं। सेत्तं खं० सं० डे० ल० शु०॥५. अस्मिन् सूत्रे सर्वत्र लद्धियक्खरं इति सं० शु० मो० ॥