________________
५९ ]
नंदि सुत्ते उग्गहाइकमविभावणं
<' एवं अव्वत्तं रूवं, अव्वत्तं गंधं, अव्वत्तं रसं, अव्वत्तं फासं पडिसंवेदेज्जा | D
[३] से जहाणामए केइ पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा, तेणं सुँमिणे त्ति उग्गहिएै, ण पुण जाणति के वेस सुमिणे ? त्ति, तओ ईहं पविसइ, तओ जाणति अमुगे एस सुमिणे त्ति, ततो अवायं पँविसइ, ततो से उवगयं हवइ, ततो धारणं पँविसइ, तैओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से त्तं ५ मलगदितेणं ।
५९. तं समासओ चउव्विहं पण्णत्तं तं जहा - - देव्वओ खेत्तओ कालओ भावओ । तैत्थ दव्वओ णं आभिणिबोहियणाणी आएसेणं सव्वदव्वाइं जीणइ ण
1
१. <D एतच्चिह्नमध्यवर्त्यतिदेशसूत्रस्थाने जे० मो० मु० प्रतिषु रूप- गन्ध-रस-स्पर्शविषयाणि चत्वारि सूत्राण्युपलभ्यन्ते । तानि चेमानि
से जहानामए केई पुरिसे भव्वत्तं रूवं पासिज्जा तेणं रूवे त्ति उग्गहिए, नो चेव णं जाणइ के वेसरूवेत्ति, तओ ईहं पविसइ तभो जाणइ भमुगे एस रूवे त्ति, तओ अवायं पविसह तभ से उवगयं हवइ, तओ धारणं पविसइ तभ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं । से जहानाम केई पुरिसे अव्वत्तं गंधं भग्धाइज्जा तेणं गंधे त्ति उग्गहिए, नो चेव णं जाणइ केवेस गंधेत्ति, तओ ईहं पविसइ तभो जाणइ अमुगे एस गंधे, तभो भवायं पविसइ तभो से उवगयं हवइ, तभ धारणं पविसइ तओ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं ।
२५
से जहानामए केई पुरिसे अव्वत्तं रसं आसाइज्जा तेणं रसे त्ति उग्गहिए, नो चेवणं tes के सरसेत, तओ ईहं पविसइ तओ जाणइ अमुगे एस रसे, तओ अवायं पविसइ तओ से उवयं हवइ, तभो धारणं पविसइ तभ णं धारेइ संखिज्जं वा कालं भसंखिज्जं वा कालं । से जहानामए केई पुरिसे अव्वत्तं फासं पडिसंवेइज्जा तेणं फासे त्ति उग्गहिए, नो चेव णं जाणइ के वेस फासे त्ति, तओ ईहं पविसइ तभ जाणइ अमुगे एस फासे, तभ अवायं पविसइ तभी से उवयं हवइ, तभ धारणं पविसइ तभो णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं ॥ २. केयि शु० ॥ ३. णं पासिज्जा मो० ल० शु० ॥ ४. सुमिणो त्ति जे० डे० ल० । सुविणो ति मलयगिरिटीकायाम् ॥ ५. ए नो चेव णं जा जे० मो० मु० ॥ ६. के वि सु° डे० ल० ॥ ७. गच्छति खं० सं० शु० ल० ॥ ८. पडिवज्जति खं० सं० ॥ ९ तओ णं धारेह इति खं० सं० नास्ति ॥ १०. दव्वओ ४ । दव्वओ ल० ॥ ११. तत्थ इति पदं खं० सं० डे० ल० नास्ति । जे० शु० मो० मु० विआमलवृत्तौ नन्द्युद्धरणे २३० पत्रे पुनर्वर्तते । १२. अत्र सूत्रे द्रव्य क्षेत्र-कालभावविषयकेषु चतुर्ष्वपि सूत्रांशेषु जाणति पासति इति पाठो जाणति ण पासति इति पाठभेदेन सह भगवत्यां अष्टमशतकद्वितीयो देशके ३५६ - २ पत्रे वर्तते । अत्राभयदेवसूरेष्टीका- “ दव्वओ णं' ति द्रव्यमाश्रित्य आभिनिबोधिकविषयद्रव्यं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र ' आएसेणं' ति आदेशः - प्रकारः सामान्य- विशेषरूपः तत्र च ' आदेशेन' ओघतो द्रव्यमात्रतया, न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन श्रुतपरिकर्मिततया 'सर्वद्रव्याणि ' धर्मास्तिकायादीनि 'जानाति' अवाय धारणापेक्षयाऽवबुध्यते, ज्ञानस्यावाय धारणारूपत्वात्, 'पासइत्ति