Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown
View full book text
________________
२८
नंदिसुत्ते अणक्खर-सण्णि-असण्णि-सम्मसुयाई [सु० ६६६६. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा
ऊससियं णीससियं णिच्छूढं खासियं च छीयं च । णिस्सिंघियमणुसारं अणक्खरं छेलियादीयं ॥ ७८॥
से तं अणक्खरसुयं २। ६७. से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तं जहाकालिओवएसेणं १ हेऊवएसेणं २ दिद्विवादोवदेसेणं ३।
६८. से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा १० अपोहो मग्गणा गवेसणा चिंता वीमंसा से णं सण्णि त्ति लब्भइ, जस्स णं णत्थि
ईहा अपोहो मग्गणा गवसणा चिंता वीमंसा से णं असणीति लब्भइ। से तं कालिओवएसेणं १।
६९. से किं तं हेऊवएसेणं? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुत्रिया करणसत्ती से णं संण्णीति लब्भइ, जस्स णं णत्थि अभि१५ संधारणपुब्बिया करणसत्ती से णं असंण्णि ति लब्भइ। से तं हेऊवएसेणं २ ।
७०. से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भति, असण्णिसुयस्स खओवसमेणं असण्णी लब्भति । से तं दिहिवाओवएसेणं ३ । से तं सण्णिसुयं ३ । से तं असण्णिसुयं ४ ।
७१. [१] से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण-दसणधरेहिं तेलोक्कणिरिक्खिय-महिय-पूइएहिं तीय-पच्चुप्पण्णमणागयजाणएहिं सवण्णूहि सबरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ णायाधम्मकहाओ ६
१. णिस्संघिय ह०॥ २. जस्सऽत्थि खं० सं० ल. शु०॥ ३. अवोहो जे० मो० मु०॥ ४. सण्णीति जे. मो० मु० ॥ ५. स्स णत्थि खं० सं० ल० शु० ॥ ६. अवोहो जे० मो० मु० ॥ ७. °ण्णी लखं० सं० डे० ल० शु०॥ ८. जस्सऽस्थि खं० सं० ल. शु०॥ ९. सण्णि त्ति ल° डे. शु० । सण्णी ल° खं० सं० जे०॥ १०. असण्णी ल° खं० सं० जे० डे. ल. शु० ॥ ११-१२. °वादोव खं० । °वातोव सं०॥ १३. क्कचहित-महिय-पूइएहिं चू०, अनुयोगद्वारेषु (पत्र. ३७.१) च ॥ १४. पडुप्प जे. मो० मु० ॥१५. दंसीहिं सं०॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48