________________
४२
नंदसुत्ते अंगपट्ठिए दिट्टिवाए परिकम्मे
[ सु० ९९
से समासओ पंचविहे पण्णत्ते, तं जहा - पेरिकम्मे १ सुत्ताई २ पुव्वगते ३ अणुओगे ४ चूलिया ५ ।
९९. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तं जहा - सिद्ध सेणियापरिकम्मे १ मणुस्स सेणियापरिकम्मे २ पुट्ठसेणियापरिकम्मे ३ ओगाढसेणियापरिकम्मे ४ उवसंपज्जणसेणियापरिकम्मे ५ विप्पजहणसेणियापरिकम्मे ६ चैतअचुतसेणियापरिकम्मे ७ ।
५
१००. से किं तं सिद्धसेोणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तं जहा - माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाई ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १० केउभूयपँडिग्गहो ११ संसारपॅडिग्गहो १२ नंदावत्तं १३ सिद्धांवत्तं १४ । से त्तं सिद्धसेणियापरिकम्मे १ ।
१०१. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते, तं जहा - माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाइं ३ पाढो ४ आमासपयाई ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १५ केउभूयपडिग्गहो ११ संसारंपेंडिग्गहो १२ णंदावत्तं १३ मणुस्सीवत्तं १४ । से त्तं मणुस्ससेणियापरिकम् २ |
२०
१०२. से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा–पाढो १ आमासयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ गुणं ६ तिगुणं ७ भूयपडिग्गहो ८ संसारपैडिग्गहो ९ णंदावत्तं १० पुट्ठावत्तं ११ । से त्तं पुट्ठसेणियापरिकम्मे ३ ।
१०३. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा - पाढो १ आमासपयाई २ केभूयं ३ रासिबद्धं ४
१. परिकम्मं जे० मो० मु० विना ॥ २. सुयाइं खं० ॥ ३. ओगाहणसे समवाया ॥ ४. विजहणसे खं० सं० ल० शु० । विप्पजहसे समवायाने ॥ ५. चुयअचुय ल० शु० । चुयाचुय° डे० ॥ ६. अटूप सं० ॥ ७-८ परिग्गहो ल० ॥ ९. सिद्धादहं सं० । सिद्धबद्धं समवायाङ्गे ॥ १०. परिग्गहो जे० ॥ ११. स्सादहं सं० | मणुस्सबद्धं समवायाङ्गे ॥ १२. पयाई एवमादि। से तंपुटु खं० सं० । पयाई २ इच्चाइ । से तं पुटु ल० ॥ १३. परिग्गहो जे० ॥ १४. केउभूयं ३ इच्चादि । से तं ओगाढ° खं० सं० डे० ल० ॥