________________
१०८] नंदिसुत्ते अंगपविट्ठसुए दिट्ठिवाए परिकम्मे एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपंडिग्गहो ९ गंदावत्तं १० ओगाढावत्तं ११ । से तं ओगाढसेणियापरिकम्मे ४ ।
१०४. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपजणसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- ५ पडिग्गहो ९ णंदावत्तं १० उवसंपज्जणावत्तं ११। से तं उवसंपज्जणसेणियापरिकम्मे ५।
१०५. से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पँजहणसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पांढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- १० पडिग्गहो ९ गंदावत्तं १० विप्पजहणावत्तं ११। से तं विप्पजहणसेणियापरिकम्मे ६।
१०६. से किं तं चुर्यमचुयसेणियापरिकम्मे ? चुयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पांढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार- १५ पडिग्गहो ९ गंदावत्तं १० चुयमचुयावत्तं ११ । से तं चुंयमचुयसेणियापरिकम्मे ७।
१०७. ['इंचेइयाइं सत्त परिकम्माई, छ ससमइयाइं सत्त आजीवियाई,] छ चउक्कणइयाई, सत्त तेरासियाई । से तं परिकम्मे १ ।
$१०८. [१] से किं तं सुत्ताइं? सुताइं बावीसं पण्णताइं, तं जहा- २०
१. परिग्गहो जे० ॥२. पाढो १ इच्चादि। से त्तं उव खं० सं० डे० ल०॥३-४. विजहण' खं० सं० ल. शु० ॥ ५. पाढो १ इच्चादि। से तं विजहण खं० सं० डे० ल.॥ ६-७. चुयअचुय जे० डे. ल.॥ ८. पाढाइ। से तं चुय खं० सं० डे. ल.॥ ९. चुयअचुय डे० ल०। चुयाचुय जे० ॥ १०. एतत् चतुरस्रकोष्ठकान्तवर्ति सूत्रं सूत्रप्रतिषु न वर्तते । चूर्णि-वृत्तिकृद्भिः पुनराहतं दृश्यत इति समवायाङ्गसूत्रात् सूत्रांशोऽयमत्रोद्धृतोऽस्ति ॥ ११.याई नइयाई। से तं सं० ॥ १२. सुत्ताई बावीसाइं पण्णत्ताई, तं जहा खं० सं० । सुत्ताई अट्ठासीतिं भवंतीति मक्खायाई, तं जहा समवायाङ्गे ॥