Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 29
________________ ७२] नंदिसुत्ते मिच्छसुयं उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुयं ११ दिट्टिवाओ १२ । [२] इच्चेयं दुवालसंगं गणिपिडगं चोहसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसुं भयणा । से त्तं सम्मसुयं ५ । २९ १ ७२. [१] से किं तं मिच्छसुयं ? मिच्छसुयं जं इमं अण्णाणिएहिं ५ मिच्छद्दिट्ठीहिं सच्छंद बुद्धि-मतिवियँप्पियं तं जहा - भारहं रामायणं २ हंभीमासुरक्खं ३ कोडिलेयं ४ संगंभद्दियाओ ५ खोडेंमुहं ६ कप्पासियं ७ नामसुमं ८ कैणगसत्तरी ९ वैइसेसियं १० बुद्धवयणं ११ "वेसितं १२ कँविलं १३ लोगाँयतं १४ सङ्कितंतं १५ माढरं १६ पुराणं १७ वांगरणं १८ गादी १९ | अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा । १. चउदस ल० ॥ २. भिण्णे भ° खं० सं० डे० ल० ॥ ३-४ मिच्छासुतं खं० सं० जे० ॥ ५. इत आरभ्य चत्तारि य वेदा संगोवंगापर्यन्तं सूत्रमिदं समग्रमपि अनुयोगद्वारेषु वर्तते [पत्र. ३६- १]॥ ६. मिच्छादिट्टिएहिं मो० मु० ॥ ७. विगपि जे० मो० मु० ॥ ८. हंभीमासुरुक्खं खं० डे० शु० । दंभीमासुरुक्खं मो० । भीमासुरुक्खं जे० मु० । “भंभीयमासुरुक्खे माढर- कोडिलदंडनीतीसु । ” – अस्य व्यवहारभाष्यगाथार्धस्य मलयगिरि कृता व्याख्या–“भम्भ्याम् आसुवृक्षे माढरे नीतिशास्त्रे कौटिल्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते ।” [ व्यवहार० भाग ३ पत्रं १३२ ] । अत्र प्राचीनासु व्यवहारभाष्यप्रतिषु “हंभीयमा सुरक्खं ” इति पाठो वर्तते । “भाभीयमासुरक्खं भारह-रामायणादिउवएसा । तुच्छा असाहणीया सुयअण्णाणं ति णं बेंति ॥ ३०३ ॥ [ संस्कृतच्छाया — ] भाभीतमासुरक्षं भारतरामायणाद्युपदेशाः । तुच्छा असाधनीयाः श्रुताज्ञानमिति इदं ब्रुवन्ति ॥ ३०३ ॥ [ भाषार्थ:-] चौरशास्त्र, तथा हिंसाशास्त्र, भारत, रामायण आदिके परमार्थशून्य अत एव अनादरणीय उपदेशोंको मिथ्याश्रुतज्ञान कहते हैं। " [ गोमटसार- जीवकाण्ड पत्र ११७ ] । “ निर्घण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्विन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां बार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरुते हेतुविद्यायाम् ” इत्यादि ललितविस्तरे परि० १२• ३३ पद्यानन्तरम्. पत्रं १०८ ॥ ९. कोडल्लयं मो० मु० विना ॥ १०. सभ डे० ल० | सद्दभ° शु० । सगडभ° मु० । अनुयोगद्वारेषु संगभद्दियाओ सतभद्दियाभो इत्येते नामपाठान्तरे अपि प्रत्यन्तरेषु दृश्येते ॥ ११. घोडमुहं शु० । खं० सं० प्रत्योरेतन्नामैव नास्ति । अनुयोगद्वारेषु पुनः घोडगमुहं, घोडयसुहं, घोडयसहं, घोडयसुयं इति नामपाठान्तराण्यपि प्रत्यन्तरेषु दृश्यन्ते ॥ १२. नागसुहुमं जे० मु० अनु० ॥ १३. कणगसत्तरी नामानन्तरं रयणावली इत्यधिकं नाम शु० ॥ १४. वति से शु० ॥ १५. तेसिअं खं० सं० डे० मो० । तेरासि मु० ॥ १६. काविलियं डे० ल० मो० मु० । काविलं अनु० ॥ १७. णागायतं सं० ॥ १८. पोराणं डे० ॥ १९. वागरणं १८ भागवयं १९ पायंजली २० पुस्यदेवयं २१ लेहं २२ गणियं २३ सउणरुयं २४ णाडगादी २५ । भहवा जे०डे० ॥ १०

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48