Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 36
________________ ३६ नंदिसुत्ते अंगपविट्ठसुए वियाहे [सु० ९१परसमए समासिज्जंति । समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड़ियाणं भावाणं परूवणा आघविजइ। दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समासिज्जइ । समवाए णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेजाओ णिज्जुत्तीओ, संखेजाओ पडिवत्तीओ, संखेज्जाओ संगहणीओ। से णं अंगट्ठयाए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसयसहस्से पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिज्जति णिदंसिज्जति उवदंसिर्जति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण-करणपरूवेणा आघविनति । से तं समवाए ४ । ९१ से किं तं वियाहे ? वियाहे णं जीवा वियाहिज्जंति, अजीवा वियाहिज्जंति, जीवाजीवा वियाहिजंति, लोए वियाहिज्जइ, अलोए वियाहिजइ, लोयालोए वियाहिनंति, ससमए वियाहिज्जइ, परसमए वियाहिज्जइ, ससमयपरसमए वियाहिज्जति । वियाहे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेजाओ संगहणीओ, संखेजाओ पडिवत्तीओ। से णं अंगठ्ठयाए पंचमे अंगे, एगे सुयक्खंधे, एगे सातिरेगे अज्झयणसते, दस उद्देसगसहस्साई, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साई, दो लक्खा अट्ठासीतिं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, १. लसविहस्स मो० डे० ॥ २. पज्जवग्गे सं० । पल्लवग्गे इत्यस्यार्थः-"तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसङ्ख्यानम् , यथा 'परित्ता तसा' इत्यादि। पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् , पर्यः पल्यङ्कः इत्यादिवदिति । अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणम् ।” इति समवायाङ्गसूत्रवृत्तौ ११३-२ पत्रे ॥ ३. वायस्स णं डे० मो० ॥ ४. सिलोगा, संखेज्जाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से गं मो० मु०॥ ५. णया ल०॥ ६. जंति खं० सं० ॥ ७-८. विवाहे जे० मो० मु० ॥ ९. विवाहस्स णं जे० डे० मो० मु० ॥ १०. डे० विनाऽन्यत्र-सिलोगा, संखेजाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेजाओ निज्जुत्तीओ, संखेजाओ परिवत्तीओ। से णं जे० मो० ॥ ११.स्साइं, चउरासीई पयसहस्साइं पयग्गेणं, इति समवायाङ्गसूत्रे पाठः । अत्राभयदेवीया टीका-"चतुरशीतिः पदसहस्राणि पदाणेति, समवायापेक्षया द्विगुणताया इहानाश्रयणात् , अन्यथा द्वे लक्षे अष्टाशीतिः सहस्राणि च भवन्तीति।" इति ११६-१ पत्रे। तथैतदर्थसमर्थकः “विवाहपण्णत्तीए णं भगवतीए चउरासीइं पदसहस्सा पदग्गेण" इति समवायाङ्गे ८४ स्थानके सूत्रपाठोऽपि वर्त्तते ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48