Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 38
________________ ३८ १० १५ नंदसुत्ते अंगपविट्ठसुए उवासगदसाओ अंतगडदसाओ य [सु० ९३९३. से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं गराई उज्जाणारं चेइयाइं वैणसंडाई समोसरणाई रायाणो अम्मा-पियँरो धम्मकहाओ धम्मायरिया इहलोग - परलोइया रिद्धविसेसा भोगपरिच्चायो परियागा सुयपरिग्गहा तवोवहाणाई सीलव्वय-गुण- वेरमण - पच्चक्खाण-पोसहोववासपडिवज्रणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाइं देवलोगगमणाई सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जंति । उवासगदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्टयाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पंदसहस्साइं पयग्गेणं । संखेज्जा अक्खरा, अनंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड - णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परुविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, एवं चरण - करणपरूवणा आघविज्जॆर्इ । से त्तं उवासगदसाओ ७। ९४. से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं णगराई उज्जाणारं चेतियाइं वैणसंडाई समोसरणाई रायाणो अम्मा- पियँरो धम्मकहाओ धम्मायरिया इहेँलोग-परलोगिया रिद्धिविसेसा भोगेपरिच्चागा पव्वज्जाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाँइं अंतकिरियाओ १. चेतियातिं शु० ॥ २. वणसंडाई खं० सं० शु० नास्ति ॥ ३. पियरो धम्मायरिया धम्मकहाओ जे० मो० मु० ॥ ४. इहलोइय-परलोइया इड्ढिवि जे० मो० मु० ॥ ५. या पव्वज्जाभो परि° जे० डे० ल० शु० ॥ ६. संखेज्जाओ संगहणीओ जे० मो० नास्ति ॥ ७. संखेज्जाओ पडिवत्तीओ खं० डे० ल० शु० नास्ति ॥ ८. संखेज्जा पदसहस्सा प जे० मो० मु० ॥ ९. “ पदसय सहस्साइं ” समवायागे ॥ १०. वणया ल० ॥ ११. जंति खं० सं० डे० ल० ॥ १२. वणसंडाई इति खं० सं० डे० ल० शु० नास्ति ॥ १३. पियरो धम्मायरिया धम्मकहाओ जे० ल० मो० मु० ॥ १४. इहलोइय-पारलोइया इड्ढवि मो० । 'लोइयपरलोइया इड्ढिवि जे० मु० ॥ १५. भोगपरिभोगा खं० ल० शु० ॥ " भोगपरिभोगा' इति पदम् तत्र परिहरणा होइ परिभोगो' [ त्ति वचनाद् भोगविषयः परिभोगः - परित्याग एवोच्यते । " इति नन्दीहारिभद्रीयवृत्तिदुर्गपदव्याख्याकाराः ॥ १६. पव्वज्जा परियागा सुत ख० । पव्वज्जा सुत ल० ॥ १७. इं देवलो गगमणाई सुकुलपच्चायाईओ पुणबोहिलाभा अंत मो० मु० विना । नायं पाठोऽन्तकृद्भिः सह सङ्गतः ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48