Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 32
________________ ३२ नंदसुत्ते अनंगपविट्ठसुए उक्कालिय- कालियाइ [ सु० ८२८२. से किं तं आवस्सगवइरित्तं ? आवस्सगवइरित्तं दुविहं पण्णत्तं, तं जहा - कालियं च उक्कालियं च । ८३. से किं तं उक्कालियं ? उक्कालियं अणेगविहं पण्णत्तं, तं जहादसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ ओवाइयं ५ ५ रोयपसेणियं ६ जीवाभिगमो ७ पण्णवणा ८ महापण्णवणा ९ पमादप्पमादं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदावेज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ १० चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ । से तं उक्कालियं । ८४. से किं तं कौलियं ? कालियं अणेगविहं पण्णत्तं तं जहाउत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ णिसीहं ५ महासिहं ६ इसिभासियाई ७ जंबुद्दीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डिया विमाणपविभत्ती ११ महल्लिया विमाणपविभत्ती १२ १५ अंगचूलिया १३ वग्गैचूलिया १४ विर्वांहचूलिया १५ अँरुणोववाए १६ १. " भोवाइयं' ति प्राकृतत्वाद् वर्णलोपे औपपातिकम् इति पाक्षिकसूत्रवृत्तौ । उववाइयं शु० मु० ॥ २. रायपसेणीयं खं० । रायपसेणइयं डे० ल० शु० ॥ ३. क्खाणं २९ एवमाइ । से तं जे० मो० मु० । एवमाइ इति सूत्रपदं चूर्णि वृत्तिकृद्भिर्नास्ति व्याख्यातम् । अपि च जे० प्रतौ अत्रार्थे “ टीकायामिदं न दृश्यते इति टिप्पनकमपि वर्तते ॥ ४. कालियं अनंगपविट्ठे ? कालियं अनंगपविद्धं भणेग खं० सं० शु० ॥ ५. वंगचू खं० सं० ल० शु० ॥ ६. वियाह शु० ल० ॥ ७ उववाएपदान्तानि सूत्रनामानि अस्मदादृतास्वष्टासु सूत्रप्रतिषु चूर्ण्यादर्शेषु हारि० वृत्तौ मलयगिरिवृत्तौ पाक्षिकसूत्रयशोदेवीयत्रृत्तौ च क्रमव्यत्यासेन न्यूनाधिकभावेन च वर्त्तन्ते । तथाहि – अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए समणोववाए वेलंधरोववाए देविंदोववाए उट्ठाण जे० मो० मु० । अरुणोववाए वरुणोववाए गरुलवाए धरणोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण डे० । अरुणोववाए वरुणोaare गरुलोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण सं० शु० । अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए देविंदोववाए उट्ठाण खं० । अरुणोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण ल० । अथ च – अरुणोववाए इति सूत्रनामव्याख्यानानन्तरं हरिभद्रवृत्तौ “ एवं वरुणोववादादिसु वि भाणियव्वं " इति; मलयगिरिवृत्तौ च " एवं गरुडोपपातादिष्वपि भावना कार्या" इति; पाक्षिकसूत्रवृत्तौ च " एवं वरुणोपपात - गरुडोपपातवैश्रमणोपपात- वेलन्धरोपपात - देवेन्द्रोपपातेष्वपि वाच्यम्” इति निर्दिष्टं वर्त्तते । चूर्ण्यादर्शेषु पुनः पाठभेदत्रयं दृश्यते--१ श्रीसागरानन्दसूरिमुद्रिते चूर्ण्यादर्शे [पत्र ४९ ] " एवं गरुले वरुणे >> "

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48