Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown
View full book text
________________
नंदिसुत्ते गमियागमियाइसुर्य ७६. सव्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणियं पंज्जवग्गक्खरं णिप्फन्जइ।
७७. सैव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिचुग्घाडिओ, जति पुण सो' वि आवरिजा तेणं जीवो अँजीवत्तं पावेजा ।
सुट्ट वि मेहसमुदए होति पभा चंद-सूराणं । से तं सौदीयं सपज्जवसियं । से तं अणादीयं अपज्जवसितं ७।८।९।१०।
७८. से किं तं गमियं ? गमियं दिट्ठिवाओ। अगमियं कालियं सुयं । से तं गमियं ११ । से तं अगमियं १२।
७९. अँहवा तं समासओ दुविहं पण्णत्तं, तं जहा–अंगपैविढं अंगबाहिरं च ।
८०. से किं तं 'अंगबाहिरं ? "अंगबाहिरं दुविहं पण्णत्तं, तं जहा- १० आवस्सगं च आवस्सगवइरित्तं च ।
८१. से किं तं आवस्सगं ? आवस्सगं छव्विहं पण्णत्तं, तं जहासामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६। से तं आवस्सगं ।
१. पजवक्खरं जे० मो० मु० विआमलवृत्तौ २६८ पत्रे नन्दिसूत्रपाठोद्धरणे ॥ २.द्वादशारनयचक्रवृत्ती इदं सूत्रमित्थं वर्तते--"सव्वजीवाणं पि य णं अक्खरस्स अणंततमो भागो णिच्चुग्घाडितओ।
तं नि जदि आवरिजिज तेण जीवा अजीवतं पावे ।
सुदृ वि मेहसमुदये होइ पभा चंद-सूराणं ॥ १ ॥" अत्रैव च नयचक्रप्रत्यन्तरे अणंतभागो इति जीवो अजीवतं इति च पाठभेदोऽप्युपलभ्यते ॥ ३. डियओ सं० चू० ॥४. अत्र चूर्णिकृता चूर्णी
“जति पुण सो वि वरिज्जेज्ज तेण जीवो अजीवयं पावे।
सुट्ट वि मेहसमुदए होति पहा चंद-सूराणं ॥१॥" [कल्पभाष्ये गा. ७४] इति गाथैवोल्लिखिताऽस्ति; नयचक्रोद्धरणेऽपि पाठभेदेन गाथैव दृश्यते । अस्मत्संगृहीतसूत्रप्रतिषु ये विविधाः पाठभेदा वर्तन्ते, यच्च पाठस्य स्वरूपमीक्ष्यते, एतत्सर्वविचारणेन सम्भाव्यते यदत्र सूत्रे गाथैव भ्रष्टतां प्राप्ताऽस्ति । वृत्तिकृतोराचार्ययोः पुनरत्र किं गद्यं गाथा वा मान्यमस्ति? इति न सम्यगवगम्यते, तथापि वृत्तिस्वरूपावलोकनेन गाथैव तेषां सम्मतेति सम्भाव्यते ॥ ५. सो वि वरिज्जेज्जा सं० शु० । सो वाऽऽवरिज्जेज खं० ॥ ६. तेणं जे० मो० मु० ॥ ७. अजीवतं ल.॥ ८. पावेज्ज खं० ॥ ९. सादी सप सं० शु० । सआदि सप खं०॥ १०. सुयं इति खं० सं० डे० ल० शु० नास्ति ॥११. अहवा इति खं० सं० ल० शु० नास्ति ॥ १२. पविढेच अंग जे०॥ १३. अणंगपविटुंच खं० सं० डे. ल. शु० ॥१४-१५. अणंगपविढे खं० सं० डे. ल. शु० ॥ १६. वंदणं खं० सं० डे. ल. शु०॥ १७. काओसग्गो सं० ॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48