Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown
View full book text
________________
२६
५
१०
नंदसुत्ते आभिणिबोहियणाणोवसंहारो
[ सु० ६०
पासइ १ । खेत्तओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ ण पासइ २ । कालओ णं आभिणिबोहियणाणी आएसेणं सव्वं कालं जाणइ ण पासइ ३ । भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ ण पासइ ४ ।
६०. उग्गह ईंहाऽवाओ य धारणा एव होंति चत्तारि । आभिणिबोहियणाणस्स भेयवत्थू समासेणं ॥ ७२॥
अत्थाणं उग्गहणं तु उग्गहं, तह वियालणं ईहं । ववसायं तु अवायं, धरणं पुण धारणं बिंति ॥ ७३ ॥
उग्गहो एक्कं समयं, ईहा-Sवाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होति णायव्वा ॥ ७४ ॥
पुट्ठे सुणेति सद्दं, रूवं पुण पासती अपुट्ठे तु । गंधं रसं च फासं च बद्ध-पुढं वियागरे ॥ ७५ ॥
भासासमसेढीओ सद्दं जं सुणइ मीसैंयं सुणइ । वीसेढी पुण सदं सुणेति णियमा पराधाए ॥ ७६ ॥
पश्यति अवग्रहेहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात् । 'खेत्तओ' त्ति क्षेत्रमाश्रित्य आभिनिबोधिकज्ञानविषयं क्षेत्रं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र 'आदेसेणं' ति ओघतः श्रुतपरिकर्मणया वा 'सव्वं खेत्तं ' ति लोकालोकरूपम् । एवं कालतो भावतश्चेति ।... . इदं च सूत्रं नन्द्यां इहैव च वाचनान्तरे 'न पासइ' त्ति पाठान्तरेणाधीतम् । एवं च नन्दिटीकाकृता [हरिभद्रसूरिणा ] व्याख्यातम् - " आदेश : - प्रकारः, स च सामान्यतो विशेषतश्च । तत्र द्रव्यजातिसामान्यादेशेन 'सर्वद्रव्याणि ' धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, ' न पश्यति' सर्वान् धर्मास्तिकायादीन् शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति । " ३५८ पत्रे ॥
१. ईह अवाभो सं० शु० ल० मो० ॥ २. श्रीहरिभद्र - मलयगिरिपादाभ्यामियं गाथा पाठान्तरेण इत्थं निर्दिष्टा व्याख्याता च दृश्यते
अत्थाणं उग्गहणम्मि उग्गहो, तह वियालणे ईहा । ववसायम्मि अवाभो, धरणं पुण धारणं बिंति ॥
मो० डे० ल० मु० प्रतिष्वपि इयं गाथा इत्थंरूपैव लभ्यते ॥ ३. 'त्तमंतं हपा० मपा० ॥ ४. मीसियं डे० मो० मु० ॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48