Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 18
________________ नंदसुत्ते भवत्थ सिद्ध केवलणाणं [ सु० ३७ ३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं तं जहा - पढमसमयअजोगिभवत्थकेवलणाणं च अपढमसमयअजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयअजोगिभवत्थकेवलणाणं च अचरिमसमयअजोगिभवत्थकेवलणाणं च । से त्तं अजोगिभवत्थकेवलणाणं । ३८. से किं तं सिद्ध केवलणाणं ? सिद्धकेवलणाणं दुविहं पण्णत्तं, तं जहा-अणंतरसिद्धकेवलणाणं च परंपरसिद्ध केवलणाणं च । ३९. से किं तं अणंतरसिद्ध केवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं तं जहा - तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ १० इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । सेत्तं अतरसिद्ध केवलणाणं । ४०. से किं तं परंपरसिद्ध केवलणाणं १ परंपरसिद्ध केवलणाणं अणेगविहं पण्णत्तं, तं जहा–अपढमसमयसिद्धी दुसमयसिद्ध तिसमयसिद्ध चउसमयसिद्धाँ १५ जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अणंतसमयसिद्धा । से त्तं परंपरसिद्ध केवलणाणं । से त्तं सिद्ध केवलणाणं । ४१. तं समासओ चउव्विहं पण्णत्तं तं जहा - देव्वओ खेत्तओ कालओ भावओ । तँत्थ दव्वओ णं केवलणाणी सव्वदव्वाँई जाणइ पासइ १ । खेत्तओ केवलणाणी सव्वं खेत्तं जाणइ पासइ २ । कालओ णं केवलणाणी सव्वं कालं जाणइ २० पासइ ३ । भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ४ | ४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाती एगविहं केवलण्णाणं ॥ ५६॥ केवलणाणेणऽत्थे णाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वंइजोग तयं हवइ सेसं ॥ ५७ ॥ १-४. सिद्धकेवलणाणं डे० ल० शु० ॥ ५. दष्वभो ४ । दव्वभो ल० ॥ ६. तत्थ इति खं० सं० ल० शु० नास्ति ॥ ७. 'ब्वातिं जा' शु०॥ ८. सब्वभावे खं० ॥ ९. वइजोग सुयं हवइ तेसिं इत्ययं पाठः वृत्तिकृद्भयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि - " अन्ये त्वेवं पठन्ति - 'वजोग सुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति 'तेषां ' श्रोतॄणाम् । ” इति हारि ० वृत्तौ । “अन्ये त्वेवं पठन्तिवइजोग सुयं हवइ तेसिं' तत्रायमर्थः - ' तेषां ' श्रोतॄणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतमिति व्यवह्नियते इत्यर्थः । ” इति मलयगिरयः ॥ १०. भवे खं० सं० शु० ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48