Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 16
________________ नंदिसुत्ते उज्जुमइयाइमणपजवणाणं [सु० ३१उयकम्मभूमिअगब्भवक्तंतियमणुस्साणं ? गोयमा ! इडिपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेन्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो अणिडिपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तगसंखेन्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं मणपजवणाणं समुप्पज्जइ। ३१. तं च दुविहं उप्पज्जइ, तं जहा-उज्जुमती य विउलमती य । ३२. तं समासओ चउव्विहं पण्णतं, तं जहा-दैव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं उजुमती अणंते अणंतपदेसिए खंधे जाणइ पासइ, ते चेव विउलमती अब्भहियतराए जाणइ पासइ १। खेत्तओ णं उँजुमती अहे जाव ईमीसे रयणप्पभाए पुढवीए उंवरिमहेट्ठिलाई खुड्डागपयराइं, उड्ढं जाव जोतिसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखित्ते अडाइजेसु दीव-समुद्देसु पण्णरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवगेसु > सण्णीणं पंचेंदियाणं पजत्तगाणं मणोगते भावे जाणइ पासइ, तं चेव विउलमती अड्राइजेहिं अंगुलेहिं अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं १. तं च दुविहं उप्पज्जइ इति खं० सं० नास्ति । तं जहा-तं दुविहं-उजु ल० ॥ २. उप्पजइ इति शु० नास्ति ॥ ३. विमलमती खं० ॥ ४. दव्वओ ४ । दब्वओ ल० ॥ ५. तत्थ इति खं० सं० ल० नास्ति ॥ ६. अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणति जे. डे. मो० ल० । अब्भहियतराए विसुद्धत्तराए वितिमिरतराए जाणति खं० सं० । एतयोः पाठभेदयोः प्रथमः सूत्रपाठभेदः श्रीमलयगिरिपादः स्ववृत्तावाढतोऽस्ति, द्वितीयः पुनः पाठभेदो भगवता श्रीअभयदेवसूरिणा भगवत्यामष्टमशतकद्वितीयोद्देशके मनःपर्यवज्ञानविषयकसूत्रव्याख्यानावसरे जहा नंदीए [पत्र ३५६-२] इति सूत्रनिर्दिष्टनन्दिसूत्रपाठोद्धरणे तद्व्याख्याने [पत्र ३५९-२] चाहतोऽस्ति । चूर्णि-हरिभद्रवृत्तिसम्मतस्तु अत्रत्यः पाठः शु० आदर्श एव उपलभ्यते ॥ ७. उज्जुमती जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं अहे जाव मु० । नोपलभ्यते कस्मिंश्चिदप्यादर्शऽयं मु. पाठः, नापि चूर्णिकृता वृत्तिकृद्भ्यां चाऽयं पाठः स्वीकृतो व्याख्यातो वा वर्तते । अपि च-श्रीअभयदेवाचार्येणापि भगवत्यां अष्टमशतकद्वितीयोद्देशके नन्दीपाठोद्धरणे [पत्र ३६०-२] नायं पाठ उल्लिखितो व्याख्यातो वाऽस्ति । नापि विशेषावश्यकादौ तट्टीकादिषु वा मनःपर्यवज्ञानक्षेत्रवर्णनाधिकारे जघन्योत्कृष्टस्थानचिन्ता दृश्यते ॥ ८. इमीए ल० ॥ ९. उवरिमहेट्ठिलेसु खुड्डागपयरेसु, उडू खं० सं० । उवरिमहेट्रिल्ले खुड्डागपयरे, उडु खं० सं० विना मलयगिरिवृत्तौ च ॥१०. 'तलो खं० सं० शु० ॥११. 1> एतचिह्नमध्यगतः पाठः खं० सं० जे० ल. नास्ति । श्रीमद्भिरभयदेवाचार्यभगवत्यामष्टमशतकद्वितीयोद्देशके नन्दीसूत्रपाठोद्धरणे [पत्र ३५९] तथा श्रीमलयगिरिसूरिपादैः एतत्सूत्रव्याख्याने एष एव सूत्रपाठ आदृतोऽस्ति ॥ १२. इज्जेहिमंगु मो० मु० ॥ १३. अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं इति हरिभद्र-मलयगिरिवृत्तिसम्मतः सूत्रपाठः जे० मो० मु० ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48