Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 14
________________ नंदिसुत्ते मणपजवणाणं [सु०२९उस्सप्पिणीओ अतीतं च अणागतं च कालं जाणइ पासइ ३। भावओ णं ओहिणाणी जहण्णेणं अणंते भावे जाणइ पासइ, उक्कोसेणं वि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभोगं जाणइ पासइ ४ । २९. ओही भवपञ्चइओ गुणपञ्चइओ य वैण्णिओ एसो । तस्स य बहू वियप्पा, दव्वे खेत्ते य काले य ॥ ५३॥ णेरइय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ ५४ ॥ से तं ओहिणाणं । [ सुत्ताई ३०-३३. मणपजवणाणं ] ३०. [१] से किं तं मणपज्जवणाणं ? मणपज्जवणे णं भंते ! किं मणुस्साणं उप्पज्जइ अमणुस्साणं ? गोयमा ! मणुस्साणं, णो अमणुस्साणं । [२] जइ मणुस्साणं किं सम्मुच्छिममणुस्साणं गब्भवक्कंतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवक्कंतियमणुस्साणं । [३] जइ गब्भवक्कंतियमणुस्साणं किं कैम्मभूमिअगब्भवक्कंतियमणुस्साणं १५ अकम्मभूमिअगब्भवक्कंतियमणुस्साणं अंतरदीवगगब्भवकंतियमणुस्साणं ? गोयमा ! कम्मभूमिअगब्भवतियमणुस्साणं, णो अकम्मभूमिअगब्भवऋतियमणुस्साणं, णो अंतरदीवगगब्भवक्कंतियमणुस्साणं । [४] जइ कम्मभूमिअगब्भवतियमणुस्साणं किं संखेजवासाउयकम्मभूमिअगब्भववंतियमणुस्साणं असंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं ? गोयमा ! संखेज्जवासाउयकम्मभूमिअगन्भवतियमणुस्साणं, णो असंखेज्जवासाउयकम्मभूमिअगब्भवकंतियमणुस्साणं । १. सेणं पि अणंते खं०॥ २. भागो ४। खं० चू० ह०॥ ३. वण्णिओ दुविहो हपा. मपा०॥ ४. तस्सेय बहुवि सं० ॥ ५. इयं गाथा चूर्णिकृद्भिर्न स्वीकृता ॥ ६. सम्मत्तं ओहि खं० ॥ ७. णाणपञ्चक्खं मु० ॥ ८. °णाणं भंते! जे० मो० ॥ ९. मणूसाणं सं० । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥ १०. उप्पजइ इति खं० सं० नास्ति ॥ ११. कम्मभूमगगम्भ' मो० मु० ह० म० विनाऽन्यत्र । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48