Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown
View full book text
________________
१७.
३६]
नंदिसुत्ते केवलणाणं खेत्तं जाणइ पासइ २। कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेजइभागं उक्कोसेणं पि पलिओवमस्स असंखेज्जइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चैव विउलमती अँभहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ३ । भावओ णं उज्जुमती अणंते भावे जाणइ पासइ, सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विउलमती अब्भहियतरागं ५ विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ४ । ३३. मणपज्जवणाणं पुण जणमणपरिचिंतियत्थपायडणं ।
माणुसखेत्तणिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ५५ ॥ .. से तं मणपज्जवणाणं ।
[ सुत्ताई ३४-४२. केवलणाणं ] ३४. से किं तं केवलणाणं ? केवलणाणं दुविहं पण्णत्तं, तं जहाभवत्थकेवलणाणं च सिद्धकेवलणाणं च ।
३५. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं, तं जहा-सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च ।
३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं १५ पण्णत्तं, तं जहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणं च । से तं सजोगिभवत्थकेवलणाणं ।
१. खेत्तं इति जे० सं० डे० शु० नास्ति । भगवत्यामभयदेवाचार्योदते नन्दीपाठेऽपि नास्ति ॥ २. अत्र नन्दीचूर्णिकृता चूर्णी, श्रीहरिभद्रसूरि-मलयगिरिभ्यां स्वस्ववृत्ती, तथा श्रीजिनभद्रक्षमाश्रमणपादैर्विशेषावश्यके “काले भूय-भविस्से पलियासंखेजभागम्मि ॥ ८१३॥" इत्यत्र, तथा श्रीमलधारिहेमचन्द्रसूरिभिस्तट्टीकायाम् , एवं श्रीमलयगिरिभिरावश्यकवृत्तौ च मनःपर्ययज्ञानकाल. विचारे जघन्योत्कृष्टस्थानचिन्ता कृता न दृश्यत इति अत्रार्थे तद्विदः प्रमाणम् । विशेषावश्यकस्वोपज्ञटीकायाः कोट्याचार्यायटीकायाश्च संक्षिप्तत्वात् तत्रापि नास्त्येतद्विचार इति ॥ ३. च भगवत्यां श० ८ उ० २ नन्दीपाठोद्धरणे ॥ ४. अब्भहियतरागं विउलतरागं इति पदद्वयं खं० सं० लसं० नास्ति । भगवत्यामपि नन्दीपाठोद्धरणे एतत् पदद्वयं नास्ति ॥ ५. अत्र अन्भहियतरागं विउलतरागं वितिमिरतरागं इति पदत्रयं खं० सं० भगवत्यां नन्दीसूत्रपाठोद्धरणे च नास्ति, केवलं विसुद्धतरागं इत्येकमेव पदं वर्तते । अब्भहियतरागं जाणइ ल०॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48