Book Title: Nandisuttam
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 3
________________ ॥ णमो त्थु णं समणस्स भगवओ महद्द - महावीर - वद्धमाणसामिस्स ॥ म अणुओगधराणं थेराणं । सिरिदेववायगविरइयं नंदिमुत्तं [ सुत्तं १. तित्थयरमहावीरत्थुई ] १. जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जंगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १ ॥ जयइ सुयाणं भवो तित्थैयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ २ ॥ २. भद्दं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स | भद्दं सुराऽसुरणमंसियस्स भदं धुयरयस्स ॥ ३ ॥ [ सुतं २. संघत्थुई ] गुँणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा ! । संघणगर ! भद्दं ते अंक्खंडचरित्तपागारा ! ॥ ४ ॥ संजम-तवतुंबारयस्स णमो सम्मत्तपारियल्लस्स । अप्पचिक्कस्स जओ होउ सया संघचक्कस्स ॥ ५ ॥ भद्दं सीलपडागूसियस्स तव - नियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायर्सुणंदिघोसस्स ।। ६ ।। १. जिणवसभो सललियवसभविक्कमगती महावीरो चूपा० ॥ २. ● स्थगरा सं० ॥ ३. गुणभवण० इति संजम तव० इति भद्दं सील० इति च सूत्रगाथात्रिकं चूर्णौ पश्चानुपूर्व्या व्याख्यातमस्ति ॥ ४. अखंडचारि मु० ॥ ५. अत्र 'तुंबारस्स इति मलयगिरिसम्मतः पाठः । तदनुसरणेन च केनापि विदुषा खं० मो० प्रत्योः संशोधनं कृतं दृश्यते ॥ ६. सुणेमिघो' हपा० मपा०। अंगविजाशास्त्रेऽपि “ तत्थ सरसंपन्ने हिरन्न- मेघ- दुंदुभि-वसभ-गय-सीह सद्दल - भमर - रघणेमि - णिग्घोस-सारस-कोकिल-उक्कोस- कोंच- चक्काक-हंस- कुरर-बरिहिण-तंतीसर-गीत-वाइत-तलतालघोस - उक्कुट्ठछेलित-फोडित-किंकिणिमहुरघोसपादुब्भावे सरसंपण्णं बूया । " इत्यत्र णेमिणिग्घोस इति पदं दृश्यते ॥ ०

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 48