Book Title: Nandisuttam Author(s): Unknown Publisher: Unknown View full book textPage 9
________________ १०] नंदिसुत्ते परिसा-णाणविहाणाइ [ सुत्तं ७. परिसा ] ७. सेल-घण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १० जाहग ११ गो १२ भेरि १३ आभीरी ॥४४॥ सा समासओ तिविहा पण्णत्ता, तं जहा—जाणिया १ अजाणिया २ दुब्वियड्डा ३॥ [ सुत्ताई ८-९. णाणविहाणं ] ८. णाणं पंचविहं पण्णत्तं, तं जहा-आभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। ९. तं समासओ दुविहं पण्णतं, तं जहा-पञ्चक्खं च परोक्खं च । [ सुत्ताई १०-१२. पञ्चक्खणाणविहाणं ] १०. से किं तं पञ्चक्खं ? पच्चक्खं दुविहं पण्णत्तं, तं जहा-इंदियपच्चक्खं च णोइंदियपच्चक्खं च। १. आभीरे चू०॥ २. यढिया खं० सं० डे० ल.॥ ३. एतत्सूत्रानन्तरं जे. डे. मो. शुसं० मु० प्रतिषु चूर्णि-वृत्तिकृद्भिरव्याख्यातोऽधिकोऽयं सूत्राभासः प्रक्षिप्तः पाठ उपलभ्यतेजाणिआ जहा खीरमिव जहा हंसा जे घुटुंति इह गुरुगुणसमिद्धा। दोसे य विवज्जंती तं जाणसु जाणियं परिसं ॥ अजाणिमा जहा जा होइ पगइमहुरा मियछावय-सीह-कुकुडगभूया। रयणमिव असंठविया अजाणिया सा भवे परिसा ॥ दुन्वियड्ढा जहा-. न य कत्थइ निम्माओ न य पुच्छह परिभवस्स दोसेण । वत्थि व्व वायपुण्णो फुट्टइ गामेल्लयवियड्ढो ॥ एतत्पाठविषये जे० प्रतावियं टिप्पणी केनापि विदुषा टिप्पिता दृश्यते-“जाणियेत्यारभ्य एतद् गाथात्रयं वृत्ती न व्याख्यातम्, अतोऽन्यकर्तृकं सम्भाव्यते।"Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48