Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 654
________________ श्रीगुणचंद चेव तस्स गुणकारित्तणओ, गामसम्भावे चिय सीमासफलत्तणओत्ति, तम्हा अन्नं किंपि धम्म परिकहेसु, सूरिणा भोगोपभोमहावीरच० भणियं-आउसंतो! न जुज्जइ तुम्ह एवं वोर्नु, जओ इहलोयपडिबद्धपुरिसवयणमेयं जनकजे पसुविणासो धम्मोत्ति, गमाने रवि८प्रस्तावः पालककथा कहमेयंति?, वुच्चइ-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात् , जइ पुण जीववि॥३१७॥ णासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गंमि वच्चेजा। जं च सबन्नुणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सा निसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं-ॐ लोकप्रतिष्ठितान् चतुर्विंशति तीर्थकरान् ऋषभाद्यान् । वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रमग्निं उपस्पृशामहे, येषां जातं सुजातं येषां वीरं सुवीरं येषां नग्नं सुननं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्षयो जुहोति, याज-| कस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु खाहा” एवं च पसिद्धेसु सवत्थपइडिएसु। दूसचन्नुसु अभावकप्पणं महासंमोहो । जं च कहियं विजमाणपयत्थे चेव परिमाणं जुज्जइ एयपि अणुचियं, असंतेवि अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव, ता भो महाणुभावा ! असेसदोसग्गिसमणघणसरिसं सबन्नुमयं । अमयं व पियह अजरामरत्तकर, मुंचह मिच्छत्तमोहसंपसूयं कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह पर ३१७॥ ४ मत्थं, जच्चकणगं व कसछेयतावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्म सम्मकरं सम्ममायरह । एवं च सूरिणा| पन्नत्ते लहुकम्मयाए पडिवुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाई अणुवयाई, अंगीकयाई Jan Educatie G ional For Private Personal Use Only Xiainelibrary.org

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704