Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 688
________________ श्रीगुणचंद 18 कुमारधन्नयसालिभइखंदयसिवपमुहं भवजणं पञ्चाविऊण चंपापुरिं वचंतो विन्नविओ सालमहासालरायरिसीहि गागल्यादि महावीरच० सामि! तुम्हाणुण्णाए अम्हे पिट्टिचंपाए जामो, जइ पुण तहिं गयाण सयणवग्गस्स सम्मत्ताइलाभो जायइत्ति वुत्ते शालादि८ प्रस्तावः गोअमसामी नायगं तेसिं दाऊण भुवणिकबंधवो गओ चंपापुरिं, तहिं च पुवकमेण विरइयंमि समोसरणे निसन्नो ॥३३४॥ जयगुरू, आगओ चउविहो देवनिकाओ नयरजणो य, पत्थुया तित्थाहिवइणा धम्मदेसणा, तत्थ केणइ पत्थावेण 2 सामिणा इमं वागरियं-जो नियसत्तीए अट्ठावयं विलग्गइ सो तेणेव भवेण सिज्झइ, इमं च सोचा विम्हियमणा देवा अन्नमन्नस्स कहिउंपवत्ता। इओ य गोअमसामी पिट्टिचंपाए नयरीए सालमहासालाणं भगिणीसुयं गागलिनरिंदै जणPणीजणगसमेयं पञ्चाविऊण इयरजणं च धम्मे ठाविऊण चंपानयरीहुत्तं गंतुं पयट्टो, तेसिं च सालमहासालाणं अम्मापि-18 उसमेयस्स गागलिमुणिणो य सुहज्झाणवसाओ समुप्पन्नं केवलं नाणं, एवं ताणि उप्पन्ननाणाणि अलक्खियसरूवाणि है मग्गमि इति । अह गोअमसामी तं जयगुरूवइटें अट्ठावयारोहसिद्धिलाभरूवं देवपवायं सुणेइ, तेण य विम्हियहियओ8 पत्तो जिणंतियं, तो तिपयाहिणापुवगं पणमिऊण जयगुरुं जाव मग्गओ पलोयइ ताव सालमहासालाइणो सामी ॥३३४॥ पयक्खिणेउं 'नमो तित्थस्स'त्ति भणित्ता केवलिपरिसाभिमुहं पढिए दट्टण भणइ-भो भो कहिं वच्चह?, एत्तो एह, सामी वंदहत्ति, सामिणा भणियं-गोअम! मा केवली आसाएहि, ताहे सो खामेइ, संवेगमुवगओ चिंतेइ य-अहो इमेहिं महाणुभावेहिं थेवपवजापजाएणवि पावियं पावणिज, अहं पुण सुचिराणुचरियसामन्नोऽवि न केवलालो केवलं. CROCOCCROCOCC ROCUREMOCRACMCAMERICA CCTRESCANG Jain Educati o nal For Private Personal Use Only COMainelibrary.org

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704